SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श.७ उ.९ सु. १ प्रमत्तसाधुनिरूपणम् ६६७ वृष्टिवर्णनम् । वरुणो मृत्वा कुत्रोत्पन्नः ? । वरुणो देवलोकात् प्रच्युत्य मोक्षं प्राप्स्यति । वरुणस्य मित्र मृत्वा कुत्र जगाम ?। वरुणस्य मित्रं ततः कुत्र गमिष्यति इति । प्रमत्तसाधुवक्तव्यता । अष्टमोद्देशकान्ते अनगारवक्तव्यता निरूपिता, अथ नवमोदेशकारम्भे अनगारविशेषवक्तव्यतामाह-'असंबुडे णं भंते !' इत्यादि। मूलम्-असंवुडेणं भंते ! अणगारे बाहिरए पोग्गले अपरियाइत्ता पमू एगवणं एगरूवं विउचित्तए ? णो इणट्रे समटे । असंवुडे णं भंते ! अणगारे बाहिरए पोग्गले परियाइत्ता पभू एगवणं एगरूवं विउवित्तए ? हंता, पभू । से भंते ! किं इहगए पोग्गले परियाइत्ता विउवइ, तत्थगए पोग्गले परियाइत्ता विउबइ। एवं एगवन्नं अणेगरूवं, चउभंगो जहा छट्टसए नवमे उद्देसए तहा इहावि भाणियवं, नवरं अणगारे इहगए, इहगए चेव पोग्गले परियाइत्ता विउबइ, सेसं तं चेव, जाव-लुक्खपोग्गलं निद्धपोग्गलत्ताए परिणामेत्तए ? हंता, पभू ! से भंते! किं इहगए पोग्गले परियाइत्ता, जाव नो अण्णत्थगए पोग्गले परियाइत्ता परिणामेइ ॥ सू०१॥ मणका गंधोदकपुष्पवृष्टिका वर्णन वरुण मरकर कहां उत्पन्न हुआ है ऐसा प्रश्न । वरुण देवलोकसे चवकर मोक्ष प्राप्त करेगा ऐसा वर्णन वरुणका मित्र सरकर कहां गया तथा वरुणका मित्र वहाँसे फिर कहां जावेगा ऐसा कथन । તેના સર્વ પ્રાણાતિપાત વિરમણનું કથન ગોદક (સુગંધયુકત જળ) અને પુષ્પવૃષ્ટિનું વર્ણન “વરુણ મરીને કયાં ઉત્પન્ન થશે ? એવો પ્રશ્ન. ઉત્તર- વરુણ અવીને મોક્ષ પ્રાપ્ત કરશે. “વરુણને મિત્ર મરીને કયાં ગયે અને ત્યાંથી પણ ફરી કયાં જશે, આ વિષયનું કથન.
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy