SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ ६४८ भगवती सूत्रे चैत्र, महासवतराए चेव ? हंता, गोयमा ! कम्हा णं भंते ! हत्थिस्स य कुंथु - स् य, समे चैव जीवे ! गोयमा ! से जहानामए कूडागारसाला सिया दुहओलित्ता, गुत्ता, गुत्तदुवारा निवाया, निवाय गंभीरा, अहे णं केइ पुरिसे पईवंच जोइंच गहाय तं कूडागारसालं अंतो अणुपत्रिसर, तीसे कूडागारसालाए सओ समंता घणनिचिय निरंतर निच्छिड्डाई दुवारवयणाई पिहे ती से बहुमज्झदेसमाए तं पईव पलीवेजा, तए णं से पईवे कूडागारसालं अंतो अंतो ओभासेइ, उज्जोएइ, तवेइ, पभासेइ, नो चेत्र णं वार्हि, अह णं से पुरिसे तं पईव इदुरणं पिज्जा, तरणं से पईवे तं इदुरयं अंतो ओभासई, नो चेत्र णं इदुरगस्स वाहिं, नो चेत्र णं कूडागारसालं नो चेत्र णं कूडागारसालाए वाहि । एवं कर्लिज एणं गडमाणियाए पच्छिपिडणं, आढएणं, अद्धाढएणं, पत्थएणं, कुडवेणं, अद्धकुडवेणं, चउभाइयाए, अट्टभाइयाए, सोलसियाए, बत्तीसियाए, चउसट्टियाए, तए णं से पुरिसे तं पदीव दीवगचंपणएणं पिछेड, तए णं से पदीवे तं दीवगचपणयं अंतो ओभासेर, णो चेत्र णं दीवगचंपणयस्स वाहि, नो चेव णं चउसहियं नो चेत्र णं चउसडियाए वाहि, नो चेत्र णं कूडागारसालाए वाहिं, एवा मेव गोयमा ! जीवे जारिसियं पुञ्चकम्मनिबद्धं वौदिं निव्वते तं असंखिज्जे हि जीव एसेहिं सचित्तीकरेइ 'खुट्टियं वा महालिय' वा' इति । अस्याय भावः - यथा दीपो विशालायां कूटाकारशालायां स्थापितो भवेत् तदा तत्प्रकाशः समस्तायां कूटाकारशालायां प्रसृतो वर्तते, किन्तु यदि स दीपः केनापि पात्रेण पिहितो भवेत् तदा तद्दीपस्य प्रकाशः पात्रपरिमाण एव सम्पद्यते, तथैव यदा जीवः हस्तिनः शरीरं धारयति तदा 'हस्तिशरीरव्याप्तत्वात् तच्छरीरप्रमाणो भवति, यदा तु कुन्थोः शरीरं धारयति तदा कुन्थुशरीर वह प्रकाश समस्त उस कूटाकारशाला में फैल जाता है । किन्तु वह दीपक जब किसी भी पात्रसे ढक दिया जाता है- तब उस दीप का वह प्रकाश केवल पात्र परिमित ही हो जाता है । इसी तरह से जब जीव हाथी के शरीर को धारण करता है, तब वह जीव हाथी के पूरे शरीर में व्याप्त हो जाता है, इस लिये वह जीव हाथी के शरीर के बराबर बन जाता है । और जब कुन्थु के પ્રમાણે જીવ જ્યારે હાથીનુ શરીર ધારણ કરે છે, ત્યારે તે જીવ હાથીના આખા શરીરમાં વ્યાપી જાય છે, અને તે કારણે તે જીવ હાથીના શરીરની ખરાખર ખની જાય છે જ્યારે દીવા પર કોઇ પાત્ર ઢાકી દેવામાં આવે છે, ત્યારે તે દીવાના તે પ્રકાશ જેમ પાત્રરિમિત થઇ જાય છે, એ જ પ્રમાણે જીવ જ્યારે કીડીનુ શરીર ધારણૢ કરે છે,
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy