SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिकाटीका श. ७ उ. ७ सू. ५ संशिजीववेदनास्वरूपनिरूपणम् ६३६ समनस्कत्वेन रूपदर्शनशक्तिसम्पन्नोऽपि नो प्रभुः नैव समर्थः देवलोकं गन्तुम्, तस्य देवलोकगतसुखप्राप्त्यथित्वे सत्यपि तद्गमनशक्तिवैकल्यात्, तथा, 'जेणं नो पभू देवलोगगयाइं ख्वाइं पासित्तए' यः खलु रूपदर्शनशक्तिसम्पन्नोऽपि देवलोकगमनशक्तिवैकल्यात् नो प्रभुः नैव समर्थः देवलोकगतानि रूपाणि द्रष्टुम् 'एस ण गोयमा ! पभू वि पकामनिकरणं वेयणं वेएइ' हे गौतम ! एष खलु स संज्ञी समनस्कतया ज्ञानेच्छाशक्तिसम्पन्नत्वेन प्रभुरपि रूपदर्शनसमर्थोऽपि गमनशक्तिवैकल्यप्रयुक्तप्राप्तिसामर्थ्याभावात् उत्कटरागात् प्रकामनिकरणं तीब्राभिलाषपूर्वकं वेदनां वेदयति । एव च एतत्सूत्रद्वयसन्दर्भस्याऽयमाशय:होनेसे रूपदर्शनकी शक्तिसे सम्पन्न होने पर भी देवलोकमें जाने के लिये समर्थ नहीं होता है, अर्थात् देवलोकगत सुखोंको भोगनेकी अभिलाषावाला होने पर भी वहां पर गमन करनेकी शक्तिके अभाव से जो देवलोकमें नहीं जा सकता है तथा 'जे शं नो पभू देवलोगगयाई रुवाइ पासित्तए' जो रूपदर्शनकी शक्ति से संपन्न होने पर भी देवलोकगमनकी शक्तिके अभावके कारण देवलोक गतरूपोंको देखने के लिये समर्थ नहीं होता है 'एस णं गोयमा ! पभू वि पकामनि करणं वेयणं वेएई' हे गौतम ! ऐसा वह संज्ञी जीव समनस्क होने से ज्ञानशक्ति ओर इच्छा शक्तिसे सम्पन्न होनेसे रूपदर्शन करने में समर्थ है, तब भी गमनशक्तिके अभाव प्रयुक्त प्राप्तिके सामर्थ्यके अभावसे वह उत्कटरागको लेकर प्रकामनिकरण तीव्र अभिलाषापूर्वक वेदनाका वेदन करता है । इन सूत्रोंका आशय इस प्रकारसे है જે સમનરક હોવાથી રૂપદર્શનની શકિતથી ચુકત હોવા છતાં પણ દેવલોકમાં જવાને સમર્થ નથી, એટલે કે દેવકના સુખને ભેગવવાની અભિલાષાવાળે હેવા છતાં પણ त्यi and Asवानी शति नापाने ४ारणे त्यird ext नथी, तया जे णं नो पभू देवलोगायाई रूवाइं पासित्तए' रे ३५६शननी शdिai डावा छता દેવલેકમાં ગમન કરી શકવાની શકિતને અભાવે દેવલોકના પદાર્થોને જોઇ શકવાને समय नथी, 'एस णं गोयमा ! पभ वि पकामनिकरणं वेयण वेएइ' એ તે સણી છવ, હે ગૌતમ! સમનસ્ક હોવાથી–જ્ઞાનશકિત અને ઈચ્છાશકિતવાળે હાવાથી રૂપદર્શન કરવાને સમર્થ છે, છતા પણ ગમનશકિતને અભાવે તેના દ્વારા તે વસ્તુની પ્રાપ્તિ થઈ શકતી નથી. તે કારણે એ જીવ ઉત્કટ રાગની અપેક્ષાએ પ્રકામનિકરણ (તીવ્ર અભિલાષા) પૂર્વક વેદનાનુ વેદન કરે છે. આ સૂત્રાનો આશય આ પ્રમાણે
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy