SearchBrowseAboutContactDonate
Page Preview
Page 650
Loading...
Download File
Download File
Page Text
________________ ६१८ भगवतीसूत्रे यराई विउलाई भोगभोगाई भुजमाणे विहरित्तए' हे गौतम ! स खलु क्षीणशरीरछझम्थो मनुष्यः उत्थानेनापि, कर्मणाऽपि, बलेनापि, वीर्येणाऽपि पुरुपकार पराक्रमेणापि अन्यतरान् कतिपयान् विपुलान-पुष्कलान् भोगभोगान् भुञ्जानो विहर्तु-स्थातुं प्रभुः समर्थः खलु वर्तते 'तम्हा भोगी, भोगे परिचयमाणे महाणिज्जरे, महापज्जवसाणे भवड' तस्मात् स भोगी पुरुषः भोगान् परित्यजन् महानिर्जरः अतिशयनिर्जरावान्, महापर्यवसानो महाफलो भवति न तु भोगावस्थायाम् एतावता प्रश्नोत्तरालापकेन यद्यपि भोगभोगे असमर्थः अभोगी व्यपदिश्यते तथापि अभोगिमात्रेणैव न कश्चित् त्यागी भवितुमर्हति, अपि तु त्यागकरणे व त्यागी भवति, अथ च त्यागकरणेनैव निर्जरा, कैवल्यलक्षणमहाफलप्राप्तिश्च भवतीति फलितम् । गौतमः पृच्छति-' आहोहिए णं भंते ! द्वारा भी, वीर्यद्वारा मी, एवं पुरुषकार पराक्रम द्वाराभी कितनेक पुष्कल भोगोंके लिये समर्थ है यही इसमें हेतु है और दूसरा क्या हेतु कहा जावे । 'तम्हा भोगी, भोगे परिच्चयमाणे महाणिजरे महापज्जवसाणे भवइ' अतः जब वह भोगने में समर्थ है तो ऐसा वह योगी पुरुष भोगोंको परित्यक्त करता हुआ अतिशय निर्जरावाला होता है और विशिष्ट फलवाला होता है । भोगावस्थामें वह ऐसा नहीं होता है । भोगोंके भोगने में जो असमर्थ होता है वह अभोगी कहलाता है अभोगी के हृदय में भोगोंको भोगनेकी लालसा तो बनी ही रहती है इसलिये वह त्यागी नहीं माना जाता है। और न कोइ अभोगी मात्र होनेसे त्यागी ही हो सकता है त्यागी तो प्राप्त विषयोंका इच्छापूर्वक त्याग करने से ही बनता है त्यागीके ही निर्जरा પુરુષકાર પરાક્રમદ્વારા પણ કેટલાક ભોગોને ભોગવી શકવાને સમર્થ હોય છે એજ તેનું १२ए छे भी ४ प ४२९ नथा. ' तम्हा भोगी भोगे परिचयमाणे महाणिज्जरे महापजवसाणे भवइ । या शते नागान नागवाने के समय छे એવા તે ભગી પુરુષ, ભેગેનો પરિત્યાગ કરીને અતિશય નિજેરાવાળે અને વિશિષ્ટ ફળવાળે બને છે ભોગાવસ્થામાં તે એ સંભવી શકતો નથી ભેગોને જે ભોગવવાને અસમર્થ હોય છે તેને અભેગી કહે છે એવા અભેગીના મનમાં ભેગોને ભેગવવાની લાલસા તો રહી જ હોય છે તેથી તેને ત્યાગી ગણી શકતું નથી માત્ર અભેગી હોવાથી જ કે ત્યાગી બની શકતું નથી પરંતુ પ્રાપ્ત વિષનો ઇચ્છા પૂર્વક ત્યાગ કરવાથી જ ત્યાગી બની શકાય છે. એવા ત્યાગી વડે જ નિજ થાય છે અને તેને જે કપરૂપ ફળની પ્રાપ્તિ થાય છે.
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy