SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टोका श. ७ उ. ७ सू. २ कामभोगनिरूपणम् ५९७ वैमानिकाः । एतेषां खलु भदन्त ! जीवानां कामभोगिनां, नोकामिना, नोभोगिनाम्, भोगिनां च कतरे कतरेभ्यो यावत्-विशेषाधिका वा ? गौतम ! सर्वस्तोका जीवाः कामभोगिनः, नोकामिनः नोभोगिनः अनन्तगुणाः, भोगिनः अनन्तगुणाः ॥सू. २॥ टीका-रूवी भंते ! कामा, अरूबी कामाः' गौतमः पृच्छति-हे भदन्त ! कामाः काम्यन्ते अभिलष्यन्ते एव नतु विशिष्टशरीरसंस्पर्शद्वारा उपभुज्यन्ते मैने ऐसा कहा है कि चौइन्द्रिय जीव यावत् भोगी भी हैं । (अवसेसा जहा जीवा जाव वेमाणिया) बाकी के वैमानिकतकके जीव सामान्यजीवोंकी तरह जानना चाहिये । (एएसि णं भंते ! जीवा णं कामभोगीणं, नो कामीणं नोभोगीणंभोगीणय कयरे कयरेहितो जाव विसेसाहिया वा) हे भदन्त ! कामभोगी, नो कामी, लो भोगी और भोगी जीवों में कौन जीव किन जीवोंकी अपेक्षाले यावत विशेषाधिक हैं ? (गोयमा) हे गौतम ! (सव्वत्थोवा जीवा कामभोगी, नोकामी नोभोगो अणंतगुणा) कामभोगी मनुष्य सबसे कम हैं। नोकामी, नोभोगी जीव अनतगुणे हैं । भोगी भी अनन्तगुणे हैं। टीकार्थ-जीव अनगार कामभोगोंके परित्याग करनेसे ही सवर वाला बनता है अतः वे कालभोग क्या है इसी बातको दिखानेके लिये यहां सूत्रकारने यह सूत्रकहा है इसमें गौतमने प्रभुसे ऐसा અને ધાણેન્દ્રિય, જિહવાઈદ્રિય અને સ્પશે ઈન્દ્રિયની અપેક્ષાએ ભેગી પણ છે, હે ગૌતમ ! તે કારણે મેં એવું કહ્યું છે કે ચતુન્દ્રિય જીવો કામી પણ છે અને ભેગી પણ છે ( अवसेसा जहा जीवा जाव वेमाणिया ) माडीनामानि सुधाना ७वानु ४थन सामान्य ना ४थन प्रमाणे १ समनj (एएर्सि णं भंते ! जीवाणं कामभोगीणं नोकामीणं नोभोगीणं भोगीणय कयरे कयरेहितो जाव विसेसाहिया) હે ભદન્ત ! કામગી નો કામી, ને ભેગી અને ભેગી જીવોની સંખ્યાની અપેક્ષાએ સરખામણી કરવામાં આવે તે કયા કયા છો કયા કયા જીવો કરતા ઓછા છે, ( यावत् ) ४या या छ। २ता विशेषाधि छे ? (सनत्थो जीवा कामभोगी, णो कामी नो भोगी अणंतगुणा, भोगी अणंतगुणा) हे गौतम ! मनासी । सौथा ઓછાં છે, ને કામી અને ને ભેગી જીવો અનંત ગણું છે, ભેગીછો અને તગણું છે ટીકાર્થ– અણગાર કામગોનો પરિત્યાગ કરવાથી જ સ વરવાળા બને છે તેથી સૂત્રકાર આ સૂત્રદ્વારા તે કામગનું સ્વરૂપ બતાવે છે આ વિષયને અનુલક્ષીને ગૌતમ સ્વામી મહાવીર પ્રભુને એ પ્રશ્ન પૂછે છે કે " ख्वी भंते कामा, अरूवी कामा" महन्त ! आम. ३५ो छ, , २५३पी छ ?
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy