SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श.७ उ.७ म.१ ऐपिथिक-सांपरायिकक्रियानिरूपणम् ५८७ निक्षिपतो वा स्थापयतः, 'तस्स णं भंते ! किं इरियाबहिया किरिया कज्जइ, संपराइया किरिया कजई ? हे भदन्त ! तस्य खलु उपयोगपूर्वकं गमनादिकं कुर्वतोऽनगारस्य किम् ऐर्यापथिकी क्रिया क्रियते भवति ? अथवा सांपरायिकी क्रिया क्रियते भवति ? भगवानाह-'गोयमा ! संवुडस्स णं अणगारस्स जाव तस्स णं इरियावहिया किरिया कन्जड, णो स पराइया' हे गौतम ! संवृतस्य स वर योगयुक्तम्य खलु अनगारस्य यावत्-आयुक्तं गच्छतः, आयुक्त तिष्ठतो वा, आयुक्त निषीदतों वा, आयुक्त त्वगवतयतो वा, आयुक्त वस्त्र, प्रतिग्रहं, कम्बलं, पादप्रोञ्छनं गृह्णतो वा, निक्षिपतो वा, तस्य खलु श्रमणस्य ऐपिथिकी क्रिया क्रियते भवति, नो सांपरायिकी क्रिया भवति । गौतमस्तत्रकारणं पृच्छति-‘से कणटेणं भंते ! एवं बुच्चइ-संवुडस्स णं जाव णो सपराइया किरिया कज्जइ ?' हे भदन्त ! तत् केनार्थेन एवमुच्यते यत् सतस्य उठाता है, धरता है, ऐसे उस अनगार के क्या ऐपिथिकी क्रिया होती है अथवा सांपरायिकी क्रिया होती है ? इसके उत्तरमें प्रभु उनसे कहते हैं कि 'गोयमा' हे गौतम ! संवुडस्ल णं अणगाररस जाव तस्स णं ईरियावहिया किरिया कजइ' उस संवरयुक्त अनगाके यावत् जो उपयोगपूर्वक चलता है, उपयोग पूर्वक ठहरता है, उपयोगपूर्वक बैठता है, उपयोगपूर्वक करवट बदलता है तथा उपयोगपूर्वक हां वस्त्र, पात्र, कम्बल, पादप्रोञ्छन इन सबको उठाता है धरता है, ऐयोपथिकीक्रिया होती है सांपरायिकीक्रिया नहीं होती है। इस विषयमें कारण जाननेकी इच्छासे गौतमस्वामी प्रभुसे पूछते हैं 'से केणटेणं भंते ! एव चुच्चइ संवुडम्स णं जाव णो संपराड्या किरिया कजह' हे भदन्त ! ऐसा आप किस મૂકે છે, એવા અણગારની ક્રિયાને અપથિકી ક્રિયા કહે છે કે સાંપરિકી ક્રિયા કહે છે? એટલે કે તે ઔયપથિકી ક્રિયા કરે છે, કે સાંપરાવિકી ક્રિયા કરે છે? તેને ઉત્તર मापता महावीर प्रभु ४३ छे -'गोयमा ! गौतम । 'संवुडस्स णं अणगारस्स जाव तस्स गं ईरियावहिया किरिया कज्जई उपयोगपू' यालाना, ५ચેગપૂર્વક ઊઠના, ઉપયોગપૂર્વક બેસનાર, ઉપગપૂર્વક પડખુ ફેરવનારો અને ઉપગપૂર્વક વસ્ત્ર, પાત્ર, કબલ, રજોહરણ આદિ ઉપકરણે ગ્રહણ કરનારે અને મૂકનારો સ વરયુકત અણુગાર યંપથિકી ક્રિયા જ કરે છે–તે સાપરાયિકી ક્રિયા કરતે नथी तेनु २९ ला भाटे गौतम स्वामी २मा प्रमाणे प्रश्न पूछे छ-'से केपटे भंते ! एवं बुच्चइ-संबुडस्स णं जाव णो संपराइया किरिया कज्जड ?'
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy