SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श.७३.७सू.१ ऐपिथिक-सांपरायिकक्रियानिरूपणम् ५८३ मनुष्यः अधोऽवधिकज्ञानी, परमावधिज्ञानी, केवलज्ञानी ? । असंज्ञी जीवः अकामपूर्वकं वेदनां वेदयति ? समर्थः तीवेच्छापूर्वकं वेदनां वेदयति ? समर्थः कथं तीवेच्छापूर्वकं वेदनां वेदयतीति । ऐपिथिक-सांपरायिकक्रियावक्तव्यता । । षष्ठोद्देशके जीवानां नरकोत्पत्तिरुक्ता सा चासंतानां भवति । तद्विपरीतस्य संवृतस्य यद् भवति तदाह-संवुडस्स णं भंते' इत्यादि । __मूलम्-'संवुडस्स णं भंते ! अणगारस्स आउत्तं गच्छमाण स्स, जाव आउत्तं तुयट्टमाणस्स, आउत्तं वत्थं पडिग्गहं कंबलं पायपुंछणं गेण्हमाणस्स वा, निक्खिवमाणस्स वा तस्स णं भंते ! किं इरियावहिया किरिया कज्जइ, संपराइया किरिया कज्जइ ? गोयमा! संवुडस्स णं अणगारस्स जाव तस्स णं इरियावहिया किरिया कजइ णो संपराइया, से केणठणं भंते! एवं बुच्चइ-संवुडस्सणं जाव णो संपराइया किरिया कजइ ? जीव, द्वीन्द्रिय जीव, तेइन्द्रिय जीव, चतुरिन्द्रिय जीव, भोगी होते हैं या कामी होते हैं ? अल्प बहुत्व वक्तव्यता विचार । छद्मस्थ मनुष्य अधोऽवधिकज्ञानी, परमावधिज्ञानी, केवलज्ञानी असंज्ञी जीव क्या अकामपूर्वक वेदना का वेदन करता है क्या ? समर्थ होता हुआ भी कैसे अकामपूर्वक वेदनाका वेदन करता है ? क्या समर्थ तीव्र इच्छा पूर्वक वेदनाका वेदन करता है क्या ? समर्थ कैसे तीन इच्छापूर्वक वेदनाका वेदन करता है ? કે ભેગી હોય છે ? અલ્ય બહુત વિષયક વક્તવ્યતાનું કથન. છદ્મસ્ય મનુષ્ય, અધે વધિજ્ઞાની, પરમાવધિજ્ઞાની અને કેવલજ્ઞાનીનું કથન. અસંસી છવ શુ અકામ પૂર્વક વેદનાનું વેદન કરે છે ? સર્મથ પણ શું અકામ પૂર્વક વેદનાનુ વંદન કરે છે ? સમર્થ હોવા છતા કેવી રીતે અકામપૂર્વક વેદનાનું વેદન કરે છે ? સમર્થ તીવ્ર ઈચ્છાપૂર્વક શું વેદનાનુ વેદન કરે છે ? સમર્થ કેવી રીતે તીવ્ર ઇચ્છાપૂર્વક વેદનાનુ વેદન કરે છે ? ઈત્યાદિ વિષયનું આ ઉદેશકમાં નિરૂપણ કરવામાં આવ્યું છે.
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy