SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ ५८० भगवतीसूत्रे वज्जिहिति ?' हे भदन्त ! ते खलु सिंहाः, व्याघ्राः, तृकाः, द्वीपिकाः चीता पढवाच्याः, ऋक्षाभल्लूकाः, तरक्षा: गैंडापदवाच्याः व्याघ्र विशेपा वा, पाराशराः शरभाः निश्शीलाः महात्रतादिशीलरहिताः तथैव यावत-निर्गुणादयो ग्रायाः, कालमासे कालं कृत्वा कुत्र उत्पत्स्यन्ते ? भगवानाह-'गोयमा ! ओसन्नं नरग-तिरिक्खजोणिएसु उवव जिजहिति' हे गौतम ! सिंहादयों निःशीला जीवाः अबसन्न प्रायो नरकतिर्यग्योनिकेषु उत्पत्स्यन्ते । गौतमः पृच्छति-'ते णं भते ! ढंका, कंका, विलका, मद्दगा, सिही, निस्सीला तहेव जाव कहिं उववज्जिहिंति ?' हे भदन्त ! ते ढङ्का, कङ्काः पतिविशेपाः, विलकाः मद्गुकाः, मद्गयो जलवायसाः शिखिनो मयूराः निदशीलाः तथैव यावत्-निर्गुणाः, निमर्यादाः, निष्प्रत्याख्यानपोपधोपवामाः, प्रायो मांसाहाराः, मत्स्याहाराः, क्षौद्राहाराः, कुणपाहाराः, कालमासे कालं कृत्वा कुत्र उत्पत्स्यन्ते ? भगवानाह-'ओसणं ननग-तिरिक्खजोणिएस उववज्जिहिति' हे गौतम ! अवसन्न-प्रायः नरक-तिर्यग्योनिकेषु उत्पत्स्यन्ते !। अन्ते गौतमः भगवद्वाक्यं निस्सीला तहेव जाव कहिं उववज्जिहिति' हे भदन्त ! ये ढक कौवा, कङ्क पक्षिविशेष, विलक, मद्गुजलकाक, शिखी-मयूर ये सब पक्षीगण, निःशील होते हुए यावत् निर्गुण निर्मयादा होते हुए, प्रत्याख्यान, पोषधोपवाससे रहित होते हुए प्रायः मांसाहारवाले, मत्स्याहारवाले, क्षौद्र आहारवाले, कुणप मृतकलेवर के आहारवाले बनकर काल अवसर काल करके कहां पर उत्पन्न होंगे? इसके उत्तरमें प्रभु कहते हैं हे गौतम ! 'ओसन्नं' ये सब पक्षिगण मायः 'नरगतिरिक्ख जोणिएसु उववज्जिहिंति' नरक और तिर्यचकी योनिवाले जीवोंमें उत्पन्न होंगे। अब गौतमस्वामी अन्तमें भगवान के वाक्यको सिही. निस्सीला तहेव जाव कहिं उववजिहिति ?" महन्त ! 1131, 33 (पक्षि विशेष) विस४, मग (reasts) शिभी (भा२) माहि पक्षी नि:शी डाय छ, નિગુણ હોય છે. નિર્મય હોય છે તેમનામાં પ્રત્યાખ્યાન અને પિષધેપવાસ રૂ૫ વ્રતનો અભાવ હોય છે તેઓ પ્રાય માંસાહારી, મસ્યાહારી, ક્ષેદ્રાહારી, અને કુણપાહારી (મૃત શરીરનું માંસ ખાનાર હોય છે, તે હે ભદન્ત તેઓ કાળને અવસર આવતા કાળ કરીને કઈ ગતિમાં ઉત્પન થશે, ? उत्तर : गोयमा ! गौतम । ओसन्नं । भोटे भागे तो 'तमा 'नरगतिरिक्खजाणिएम उववन्जिहिति' न२४गतिमा मन तिय योनिमा उत्पन्न थशे.
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy