SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ ५७० भगवतीसरे सम्यक्त्वपरिश्रष्टाः अबसन्नं बाहुल्येन धर्मसंज्ञया धर्मवासनया सम्यक्त्वेन च परिभ्रष्टाः रहिताः नष्टप्रायधर्मसंज्ञाः सम्यक्त्वपरिवजिताश्च मनुष्या भविष्यन्ति इति पूर्वेण सम्बन्धः। पुनश्च ते 'उक्कोसेण रयणिप्पमाणमेत्ता, मोलसवीसइवामपरमाउसो' उत्कृष्टेन रत्निप्रमाणमात्राः रत्नेः हस्तस्य प्रमाणं चतुर्विशत्य गुलमान, तेन मात्रा शरीरपरिमाणं येपां ते तथाविधाः हस्तपरिमितशरीरवन्तः, तथा पोडशविशतिवर्षपरमायुपः पोडश वा विशतिर्वा वर्षाणि परमायुः येपां ते तथाविधाः, 'पुत्त-नत्तु-परियालपणयबहुला' पुत्रन तृपरिवारप्रणयबहुलाः पुत्रपौत्रदौहित्रप्रभृतिपरिवारपु अत्यन्तस्नेहवन्तः, एवं च अल्पायुष्तेऽपि वहपत्यता तेपां सिध्यति, स्तोकेनापि कालेन यौवन सद्भावात् । 'गंगा-सिंधूओ महानईओ, वेय' च पचयं निस्साए बावत्तरि निओगा बीयं बीयमेत्ता विलवासिणो भविस्संति' गङ्गासिन्धूमहानद्यौ धम्म अण्ण सम्मतपरिभट्ठा' प्रायः करके ये धर्मवासना और सम्यकत्व से परिश्रष्ट रहित होंगे । 'उक्कोलेणं रयणिप्पमाणमेत्ता सोलसवीसहवासपरमाउसो' अधिक २४ अंगुल प्रमाण इनका शरीर होगा और आयुभी इनकी ज्यादासे ज्यादा १६ वर्षकी या २० वर्षकी होगी, 'पुत्त नत्तु परियाल पणयवहुला' पुत्र पौत्र दौहित्र आदि परिवारों में ये अत्यन्त रनेहवाले होंगे । इस तरहसे अल्पायुमें भी ये बहुत संतानवाले हो जाते हैं यह बात सिद्ध होती है क्यों कि थोडे से ही समयमें ये यौवन अवस्थावाले बन जाते हैं । 'गंगा सिंधुओ महानईओ वेयड्दं च पञ्वयं निस्साए बावत्तरि निओगावीयं बीयमेता विलवासिओ अविस्संति' गंगा सिन्धु इन दो महानदियों को पी311 रहे. 'ओसन्न धम्ममाण समतपरिभट सामान्य शेते तो तभी धर्मभावना मन सभ्यत्ययी विहीन ये “उकोसेणं रयणिप्पमाणमेत्ता सोलसवीसइवासपग्माउसो तमना शरी२र्नु प्रभा अधिभा अधि: २४ प्रभार (मे હાથ પ્રમાણુ) હશે, અને તેમનું આયુષ્ય અધિકમાં અધિક ૧૬ અથવા ૨૦ વર્ષનું હશે. 'पुत्त-नत्त-परियाल-पणयबहला पुत्र, पौत्र, घडिमा परिवार प्रत्ये तमा मधि: મેહ-મમંતાવાળા હશે શકા-અલ્પાયુમાં પણ બહુ સંતાનવાળા હોવાનું કેવી રીતે સંભવી શકે છે? સમાધાન– તેઓ શેડાં વર્ષોમાં જ યુવાની પ્રાપ્ત કરે છે, તેથી એ पात सनी शह छ, 'गंगासिंधुओ महानईओ वेयइदं च पव्ययं निस्साए वावत्तरि निओदा वीयं वीयमेत्ता विलवासिओ भविस्संति ॥ मने सिंधु,
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy