SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ - ६६८ भगवतीय 'टोल' इति देशी शब्दः पिशाचवाचकः, तेन टोलाः पिशाचा, तवद भयङ्करा आकृतयो येषां ते तथा विपमाणि-निम्नोन्नतानि हस्वदीर्घाणि सन्धिवन्धनानि येपां ते तथा, उत्कुटुकानि-असम्बद्धानि अस्थिकानि 'हड्डी' इतिपसिद्धानि अत एव तानि विभक्तानीच विभक्तानि दृश्यमानान्तरालानीव थेषां ते तथा, दुर्वला: बलरहिताः, कुसंहनन-कुप्रमाण-कुसंस्थिताः, तत्रकुत्सितं संहननं येषां ते तथा, कुप्रमाणाः कुत्सितं प्रमाणं येषां ते प्रमाणहीला इत्यर्थः, कुसंस्थिताः कुत्सितं संस्थानम् अवयवाकृतिरूपं येषां ते तथा कुसंस्थाना इत्यर्थः, कुरूपाः=कुत्सितरूपवन्तः, 'कुट्ठाणासण-कुसेज्ज-कुभोइणो, असुइणो, अणेगवाहिपरिपीलियंगमंगा, खलंत-वेन्भलगई, निरुच्छाहा, सत्तपरिवज्जिया' कुस्थानासन-कुशय्यकुभोजिनः कुत्सितस्थानाः कुत्सितासनाः, कुत्सितशयनाः कुत्सितभोजना इत्याशयः, अशुचयः शुचिविचाररहितत्वात् अनेकव्याधिपरिपीडिताङ्गोपाङ्गाः अनेकः व्याधिभिः श्वासकासादिभिः परि । पीडितानि अङ्गोपाङ्गानि येषां ते तथा, स्खलद्विवलगतयः, स्खलन्ती और इसी कारण जिनकी हड्डियोंके अन्तराल स्पष्ट नजरमें आयेंगे ऐसे होंगे । 'टोल' ये देशीय शब्द है और यह पिशाच का वाचक है। शरीर इनका बलरहित होगा । इनका संहनन खराब होगा वह अपने २ प्रमाण से हीन होगा संस्थान भी इनका अच्छा नहीं होगा इसी कारण इनका रूप सुहावना नहीं दिखेगा। 'कुट्ठाणासणकुलेज-अभोइणो, असुइणो, अणेगवाहिपरिपीलियंगमंगा खलंत वेभलगई, निरुच्छाहा, सत्तपरिवज्जिया' इनके रहने के स्थान खराब होंगे, इनके बैठने उठने के आसन खराव होंगे, इनके सोने के स्थान खराब होंगे । इनका भोजन खराब होगा ये पवित्र विचारोंसे रहित होनेके कारण अशुचि रहेंगे, अनेक श्वास कास आदि रूप તે કારણે તેમનાં હાડકાંની અદરને ભાગે સ્પષ્ટ નજરે પડતા હશે. (ટલે” એ ગામઠી શબ્દ છે. અને તે “પિશાચ નો વાચક છે. તેમનું શરીર કમજોર હશે તેમનુ સંહનન ખરાબ હશે–તેઓ હીન પ્રમાણુવાળા હશે તેમનું સ્થાન (શરીરને આકાર) પણ સુ દર नही हाय, ते २ तेथे। सुह२ हेाता नही डाय 'कुटाणासण, कुसेज्ज-कुभोइणो, असुइणो अणेगवाहिपरिपीलियंगमंगा-खलत वेव्भलगई, निरुच्छाहा, सत्तपरिवज्जिया' तेमना रहा। २५ श, तमना 84 सवाना मासना मराम - હશે, તેમના શયનસ્થાને ખરાબ હશે અને તેમને આહાર પણ ખરાબ હશે તે પવિત્ર વિચારથી રહિત હેવાથી અપવિત્ર હશે તેઓ શ્વાસ, ખાસી આદિ વ્યાધિથી
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy