SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श.७३.६ सू.४ भाविभरतक्षेत्रीयमनुष्यावस्थानिरूपणम् ५६३ मायां समायां दुष्षमदुष्पमकाले भारते वर्षे मनुष्याणां कीदृशः आकारभावमत्यवतारः तत्र-आकार-आकृति; तस्य भावः-पर्यायः, तस्य प्रत्यावतारः मादुर्भावो यः स तथा भविष्यति ? भगवानाह-गोयमा ! मणुया भविस्संति दुरूवा, दुचना, दुग्गंधा, दुरसा, दुप्फासा, अणिट्ठा, अकता, जाव-अमणामा', हे गौतम ! तस्यां दुष्षमायां समायां भारते वर्षे मनुष्या दूरूपाः कुरूपाः, दुर्वर्णाः कुवर्णवन्तः, दुर्गन्धाः दुर्गन्धवन्तः, दूरसाः कुरसवन्तः, दुःस्पर्शा:= कठोरकर्कशादिस्पर्शवन्तः, अनिष्टाः अनभिलषिताः अकान्ताः, अकमनीयाः यावत्-अप्रियाः अमनोज्ञाः अमनोऽमाः मनसा अम्गन्ते इति मनोऽमाः न मनोऽमाः इति अमनोऽमाः मनःप्रतिकूलाः इत्यर्थः भविष्यन्ति, पुनश्च कि 'तीसे णं भंते ! समाए भारहेवासे मणुयाणं केरिसए आगारभावपडोयारे भविस्सइ' हे भदन्त ! उस अवसर्पिणी कालके दुष्षम दुष्पमाकालमें भारतवर्ष के मनुष्योंका किस प्रकारका आकारभाव प्रत्यवतार होगा ? उत्तरमें प्रभुने कहा 'गोयमा' हे गौतम ! 'मणुया मणुया भविस्संति' उस समयके मनुष्योंका आकारभाव प्रत्यक्तार इस प्रकारका होगा 'दुरूवा, दुवन्ना, दुग्गंधा, दुरसा, दुप्फासा, अणिठ्ठा, अर्कता, जाव अमणामा' उस समयके मनुष्य दुरूप खोटे रूपवाले, दुर्वर्ण खोटे वर्णवाले, दुर्गन्ध दुर्गन्धवाले, दूरस खोटे रखवाले, दुस्पर्श कठोर, कर्कश आदि स्पर्श वाले, अनिष्ट जिन्हे कोई भी नहीं चाहे, ऐसे, अकान्त अकमनीय, यावत् अप्रिय, अमनोज्ञ, मनको अरुचिकारक गौतम २वामी महावीर प्रभुने मे पूछे थे ( तीसेणं भंते समाए मारहे वासे मणुयाणं केरिसए आगारभावपडोयारे भविस्सइ ! હે ભદન્ત આ અવસર્પિણ કાળના ૬ ષમદુ.ષમ રૂપ છ આરામ ભારતવર્ષના મનુષ્યને કેવા પ્રકારને આકાર ભાવ પ્રત્યવતાર હશે ! એટલે કે તે સમયે માણનુ સ્વરૂપ વિચારો, ગુણે આદિ કેવા પ્રકારના હશે ! गौतम स्वामीना प्रश्न वाम मापता महावीर प्रभु ४९ छे गायमा उ गौतम • मणुया मस्सिंति "ते समयना भनु योन। २२ २मा प्रमाणे श "दुरूवा. दवन्ना दुगंधा. दुरसा. दुप्फासा. अणिहा अकंता जाव अमणामा "ते समयाना मनुष्य। २।५ ३५, १२५ वाणु, १२५ १५ मने १२ આદિ ખરાબ સ્પર્શથી યુકત હશે તેઓ અનિષ્ટ (જેમને કોઈ પણ ચાહે નહીં એવા) અકાત (અસુંદર) અપ્રિય, એમનેશ, અને અમનામ (અણગમે પ્રેરે એવા) હશે
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy