SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिकाटीका श. ७ उ. ६. २ कर्कशवेदनीयस्वरूपनिरूपणम् ५४१ नेरयाणं वि, एवं जाव - वेमाणियाणं' एवं समुच्चयजीववदेव नैरयिकाणामपि प्राणानुकम्पनतया यावत् अपरितापनतया सातावेदनीयानि कर्माणि क्रियन्ते भवन्ति, एवं नैरयिकवदेव यावत् - भवनपतिमारभ्य वैमानिकान्तानाम् अपि प्राणानुकम्पनादिद्वारा सातावेदनीयानि कर्माणि भवन्ति । गौतमः पृच्छति - 'अस्थि भंते ! जीनाणं आसायावेयणिज्जा कम्मा कज्जंति ?' हे भदन्त ! अस्ति संभवति खलु जीवानाम् असातावेदनीयानि कर्माणि क्रियन्ते, भवन्ति ?, भगवानाह - 'हंता, अस्थि' सत्यम्, जीवानाम् असातावेदनीयानि कर्माणि भवन्ति इति अस्ति = संभतीत्यर्थः । गौतमस्तत्र कारणं पृच्छति - 'कदं णं भंते ! जीवाणं असायावेयणिज्जा कम्मा कज्जति ?' हे भदन्त ! कथं खलु जीवानाम् णं वि एवं जाव याणियाणं' इसी तरहसे जीवोंके जैसे प्राणादिकोंकी अनुकंपादि कारणोंसे सातावेदनीय कर्म बंधते हैं उसी तरहसे नैरयिक जीवोंके भी प्राणानुकंपा से यावत् अपरितापन से सातावेदनीय कर्म बंधते हैं । नैरयिकों की तरह भवनपति से लेकर वैमानिक तकके जीवोंको भी प्रणानुकंपा आदि कारणों द्वारा सातावेदनीय कर्मो का बंध होता है। अब गौतम प्रभुसे ऐसा पूछते हैं कि- 'अत्थिणं भंते! जीवाणं असाण वेयणिज्जा कम्मा कज्जति' हे भदन्त ! क्या यह बात संभावित है कि जीवोंके असातावेदनीय कर्मोका बंध होता है ? उत्तरमें प्रभु कहते हैं 'हंता अस्थि' हा, गौतम ! सत्य है - जीवोंके असातावेदनीय कर्मो का बंध होता है । गौतम ! इस में भी कारण पूछते है ' कह णं भंते ! जीवाणं असायवेयणिज्जा कम्मा कज्जति' हे भदन्त ! जीवों के जाव वेमाणियाणं" मे ४ प्रमाणे आशाहि प्रत्येनी अनुझ्या यदि रथेोथी નારક જીવા પણ સાતાવેદનીય કર્મીના અંધ કરે છે. ભવનપતિથી લઈને વૈમાનિકા પન્તના દેવા પણ પ્રાણાર્દિક પ્રત્યેની અનુક પાથી તથા ઉપયુ કત કારણેાથી સાતાવેદનીય કના લાયક અને છે हुवे गौतम खाभी असता वहनीय उनी अध विषे प्रश्न पूछे छे - "अत्थिणं ते ! जीवाणं असाया वैयणिज्जा कम्मा कज्जति ?" हे महन्त ! शु मे वात સભવી શકે છે કે જવા દ્વારા અસાતાવેદનીય કર્મીને ખધ કરાય છે? उत्तर- "हता, अस्थि" डा, गौतम ! मे वात सभवी राडे छेलवे। દુઃખરૂપ અસાતાવેદનીય કર્માંના અધ કરતા હોય છે प्रश्न- “कहं णं अंते ! जीवाण असायावेयणिज्जा कम्मा कज्जति ? " હે ભદન્ત! જીવે કયા કયા કારણેાને લીધે અસાતાવેદનીય કર્મ બાંધે છે ?
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy