SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ ममेयचन्द्रिकाटीका श.७ उ.६ सू.२ कर्कशवेदनीयस्वरूपनिरूपणम् ५३३ क्रियन्ते, एवं नैरयिकाणाम् अपि, एवं यावत्-वैमानिकानाम् । अस्ति खलु भदन्त ! जीवानाम् असातावेदनीयानि कर्माणि क्रियन्ते ! हन्त, अस्ति । कथं खलु भदन्त ! जीवानाम् अमातावेदनीयानि कर्माणि क्रियन्ते ? गौतम ! परदुःखनतया, परशोचनतया, परजूरणतयां, परतेपनतया, परपिट्टनतया, परपरितापनतया बहूनां प्राणानाम्, यावत्-सवानाम् दुःखनतया, शोचनतया, यावत्-परितापनतया, एवं खलु गौतम ! जीवानाम् असातावेदनीयानि कर्माणि क्रियन्ते, एवं नैरयिकाणामोप, एवं यावत्-वैमानिकानाम् ॥सू० २॥ टीका'अत्थि णं भंते ! जीवाणं कक्कम वेयणिज्जा कम्मा कज्जति?' गौतमः पृच्छति-हे भदन्त ! अस्ति संभवति खलु जीवानां कर्कशवेदनीयानि वेयणिज्जा कम्मा कज्जति) प्राणोंके ऊपर अनुकंपा करनेसे, भूतोंके अनुकंपा करनेसे, जीवोंके ऊपर अनुकंपा करनेसे, सत्वोंके ऊपर अनुकंपा करनेसे, अनेक प्राणोंको यावत् सत्वोंको दुःख नहीं देनेसे उन्हें शोक उत्पन्न नहीं करनेसे, खेद उत्पन्न नहीं करनेसे, वेदना पैदा नहीं करनेसे, उन्हें नहीं मारनेसे तथा उन्हे परितापयुक्त नहीं करनेसे इस प्रकारसे हे गौतम ! जीवोंका सातावेदनीय कर्मोंका बध होता है । (एवं जाव वेमाणियाणं) इसी तरहसे नारकोंके भी जानना चाहिये यावत् वैमानिकोंके भी जानना चाहिये ।। टीकार्थ-जीवका अधिकार चल रहा है इसीसे यहांपर सूत्रकारने तत्संबंधी कर्कशवेदनीयादिकर्मोकी वक्तव्यताका कथन किया है इसमें गौतमस्वामीने प्रभुसे ऐसा पूछा है कि हे भदन्त ! क्या यह बात પ્રાણે પ્રત્યે અનુકપા રાખવાથી, ભૂતો પ્રત્યે અનુકંપા રાખવાથી, છ પ્રત્યે અનુકવા કરવાથી, સર પ્રત્યે અનુકંપા કરવાથી, પ્રાણને, ભૂતોને, આવોને અને સને દુઃખ નહી દેવાથી, તેમનામાં શેક ઉત્પન્ન નહીં કરવાથી, ખેદ પેદા નહી કરવાથી, વેદના પેદા નહી કરવાથી, તેમને મારપીટ નહીં કરવાથી, અને તેમનામાં પરિતાપ ઉત્પન નહીં ४२वाथी, हा सातावहनीय ४ी धाय छे (एवं नेरइयाणं वि, एवं जाव वेमाणियाणं) मे २नु यन नाना विषयमा तथा वैमानित पतना દેવોના વિષયમાં પણ સમજવું ટીકાથ– જીવન અધિકાર ચાલી રહ્યો છે. તેથી સૂત્રકાર આ સૂત્રધારા તેમના કેશવેદનીય કર્મ, બકર્કશવેદનીય કર્મ આદિની વકતવ્યતાનું કથન કરે છે– આ વિષયને અનુલક્ષીને ગૌતમ સ્વામી મહાવીર પ્રભુને આ પ્રમાણે પ્રશ્ન પૂછે
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy