SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ - प्रमेयचन्द्रिकाटीका श.७ उ.४ मू.१ संसारिजीवस्वरूपनिरूपणम् शर्करायाः अष्टादशसहस्रवर्षाणि । खरपृथिव्याश्च द्वाविंशतिसहस्रवर्षाणि वर्तते। तदुक्तम्-'सण्हाय सुद्धवालू य, 'मणोसिला सक्करा य खरपुढवी । एग, वार, चोदस, सोल, ढार, बावीस सहस्स' ॥१॥ श्लक्ष्णा च शुद्धा, वालुकाच, मनःशिला, शर्कराच खरपृथिवी । एकं, द्वादश, चतुर्दश, षोडश, अष्टादश, द्वाविंशतिः सहस्त्राणि ॥२॥ तथा नैरयिका दिवैमानिकान्तेषु भवस्थितिर्वक्तव्या, तत्र नैरयिकाणां जघन्येन भवस्थितिः दशसहस्त्रवर्षाणि, उत्कृष्टेन तु त्रयस्त्रिंशत्सागरोपमानि, भवनपत्यादिदेवानाम् उत्कृष्टेन एकसागरोपमं किश्चिदधिकम्, तिरश्चां मनुष्याणां च जघन्येन भवस्थितिः अन्तर्मुहूर्तम् , उत्कृष्टेन त्रिपल्योपमानि वक्तव्यानि । अन्येपामपि जीवानां यथायोगं भवस्थितिः वक्तव्या । तथा १४ हजारवर्षकी है मनःशिला पृथिवीकायिक जीवकी १६ हजार वर्षकी है । शर्करापृथिवीकायिक जीवकी १८ हजार वर्षकी है और खरपृथिवीकायिक जीवकी २२ हजार वर्ष की है । यही बात 'लण्हाय सुद्धवालू य' इत्यादि गाथा द्वारा कही गई है। नैरयिकसे लेकर वैमानिक तक जीवोंमें भवस्थिति इस प्रकार से है नैरयिक जीवोंकी जघन्यस्थिीत १० हजारवर्षकी है उत्कृष्ट स्थिति ३३ सागरोपमतककी है भवनपति आदि देवोंकी उत्कृष्टस्थिति एक सागरोपम से कुछ अधिक है; तिर्यश्चोंकी और मनुष्योंकी जघन्य भवस्थिति अन्तमुहूर्तकी है और उत्कृष्टस्थिति तीन पल्योपसकी है। इसी तरहसे और भी जीवोंकी यथायोग भवस्थिति जाननी चाहिये । बीचमें किसी दूसरी जातिमें जन्म न ग्रहण करके किसी एक ही जाति में वार२ ૧૪૦૦૦ વર્ષની, મન શિલા પૃથ્વીકાયિકની ૧૬૦૦૦ વર્ષની, શર્કરા પૃથ્વીકાયિની ૧૮૦૦૦ વર્ષની, અને ખર પૃથ્વીકાયિકની ૨૨૦૦૦ વર્ષની અધિકમાં અધિક સ્થિતિ કહે છે. or पात 'सण्हा य सद्धवालू य, त्याहि गाथा । प्रसट रीछे ना२४थी बने રોમાનિક સુધીના છેવામાં ભવસ્થિતિ આ પ્રમાણે છે – , નારક ની જઘન્ય સ્થિતિ ૧૦૦૦૦ વર્ષની અને ઉત્કષ્ટ સ્થિતિ ૩૩ સાગરેપમ સુધીની છે. ભવનપતિ આદિ દેવાની ઉત્કૃષ્ટ સ્થિતિ એક સાગરોપમ કરતા કંઈક અધિક કાળની છે તિશે અને મનુષ્યની જઘન્ય ભવસ્થિતિ અન્તર્મુહૂર્તની અને ઉત્કૃષ્ટ સ્થિતિ મણ પપમની કહી છે. એ જ પ્રમાણે બીજા ની ભવસ્થિતિ પણ સમજવી વચ્ચે બીજી કઇ જાતિમાં જન્મ ગ્રહણ ન કરતા કોઈ એક જ જાતિમાં વારંવાર 'પેદા થવું એનું નામ કાયસ્થિતિ છે. ઉપર જઘન્ય અને ઉત્કૃષ્ટ ભવરિથતિ પ્રકટ કરવામાં
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy