SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ ४८७ अथ चतुर्थोदेशकः प्रारभ्यते । ॥ सप्तमशतके चतुर्थोद्देशकस्य संक्षिप्तविषयविवरणम् ॥ संसारिणो जीवाः कतिविधाः ? षड्विधाः, तावत् संसारिणों जीवाः बयापृथिवीकायिकाः, अप्कायिकाः तेजस्कायिकाः, वायुकायिकाः, वनस्पतिकायिकाः त्रसकायिकाश्च, पृथिवीकायिकाः द्विविधाः सूक्ष्मपृथिवीकायिकाः, पादरपृथिवीकायिकाः, वादरपृथिवीकायिकाश्च पविधाः-श्लक्ष्णा, शुद्धा, बालुका, मनःशिला, शर्करा, खरपृथिवी, ततो जीवानां श्लक्ष्णपृथिवीकायिकप्रभृतीनां स्थितिनिरूपणम् , नैरयिकादीनां वैमानिकान्तानां भवस्थिति निरूपणम्, ततो जीवानां कायस्थितिवक्तव्यता, ततो निर्लेपनावक्तव्यता, ततोऽनगारवक्तव्यता, तदनन्तरम् क्रियायाः सम्यक्त्व मिथ्यात्व वक्तव्यता, गौतमस्य भगवद्वाक्यसमर्थ नं च ।। शतक ७ के चौथे उद्देशकका प्रारंभ सप्तम शतक के इस चतुर्थ उद्देशक का विषयविवरण संक्षेप से इस प्रकारसे है- प्रश्न- संसारी जीव कितने प्रकारके होते हैं? उत्तर- छह प्रकारके होते हैं। वे इस प्रकारसे-पृथिवीकायिक, भप्कायिक, तेजस्कायिक, वायुकायिक, वनस्पतिकायिक और सकायिक इनमें पृथिवीकायिक सूक्ष्म पृथिवीकायिक और बाद पृथिवीकायिक के भेदसे दो प्रकारके हैं. बाद पृथिवीकायिक छह मकारके हैंश्लक्ष्ण, शुद्ध, बालुका, मनःशिला, शकरा, और खरपृथिवी इनकी स्थितिका कथन तथा नैरयिकसे लेकर वैमानिक तक की भवस्थितिका निरूपण इसके बाद निलेपना वक्तव्यता, अनगार वक्तव्यता, क्रिया શતક ૭ માના ચેથા ઉદેશકનો પ્રારંભ સાતમાં શતકના ચેથા ઉદ્દેશકમાં જે વિષયનું પ્રતિપાદન કરવામાં આવ્યું છે. તે વિષયનું સંક્ષિપ્ત વિવરણप्रश- ससारी 4 tan t२न डाय छ ? उत्तर-छ ना खाय छ - (4) पृथ्वी थि४, (२) मायि४, (3) तायि:, (४) वायु४ि , (५) वनस्पतिકાયિક અને (૬) ત્રસકાયિક. પૃથ્વીકાચિક છના બે ભેદ છે- (૧) સૂમપૃથ્વીકાયિક અને (૨) બાદર પૃથ્વીકાયિક તેમાંના બાદર પૃથ્વીકાયિકના નીચે પ્રમાણે છ ભેદ પડે છે– (१) २६], (२) शुद्ध, (3) मास, (४) मन:शिal, (५) A२, मन (6) भरपृथ्वी. તેમની સ્થિતિનું કથન, તથા નરયિકથી લઈને વૈમાનિક પર્યતા છેવની ભવસ્થિતિનું શયન, જીની કાયસ્થિતિનું નિરૂપણ, ત્યાર બાદ નિર્લેપના વકતવ્યતા, અનગાર
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy