SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ प्रमेयचनिका टीका श. ७ उ. २ सू.५ जीवानां शाश्वताशाश्वतत्व निरूपणम् ४२१किं वा आशाश्वताः? भगवानाह - ' एवं जहा जीवा तहा नेरइया चि, एवं जात्र वेमाणिया जाव - सिय सासया, सिय असासया' एवम् उक्तरीत्या यथा जीवाः कथंचित् शाश्वताः, कथंचित् अशाश्वताः उक्तास्तथा नैरयिका अपि कथ चित् जीवद्रव्यत्वेन शाश्वताः, कथंचित्तु नैरयिकादिपर्यायतया अशाश्वता भवन्ति, एवं तथैव यावत् भवनपतिमारभ्य वैमानिकान्ता अपि जीवाः स्यात् कदाचित् द्रव्यार्थिकतया शाश्वताः सन्ति, स्यात् कदाचित् पर्यायार्थिकतया अशाश्वताः सन्तीति भावः । गौतमः सर्व स्वीकुर्वन्नाह - 'सेवं भंते ! सेवं भंते! त्ति' हे भदन्त ! तदेवं भवदुक्तं सत्यमेव, हे भदन्त ! तदेवं भवदुक्तं सत्यमेवेति ॥ सू० ५ ॥ इति श्री विश्वविख्यात - जगद्वल्लभ - मसिद्धवाचक - पञ्चदशभाषाकलित - ललितकलापालापक- प्रविशुद्ध-गद्यपद्यनैकग्रंथनिर्मापक - वादिमानमर्दक- श्रीशाहूच्छत्रपति -कोल्हापुरराज- प्रदत्त "जैनशास्त्राचार्य" पदभूषित कोल्हापुरराजगुरु - बालब्रह्मचारि - जैनशास्त्राचार्य - जैनधर्मं दिवाकर - पूज्यश्री - घासीलालवतिचिरचितायां "श्री भगवतीमुत्रस्य" प्रमेयचन्द्रिकाख्यायां व्याख्यायां सप्तमशतकस्य द्वितीयो - द्देशः समाप्तः ||७-२| क्या नित्य हैं या अनित्य हैं ? उत्तर में प्रभु कहते हैं कि- 'एवं जहा जीवा तहा नेरइया वि' हे गौतम ! जिस प्रकार से जीव कथंचित् शाश्वत् और कथंचित् अशाश्वत् प्रकट किये गये हैं, उसी प्रकार से नैरयिक जीव भी कथंचित् - जीवद्रव्य की अपेक्षा से शाश्वत- अनित्य हैं । ' एवं जाव वेमाणिया जाब सिय सासया सिय असासया' इसी तरह से भवनपति से लगाकर वैमानिक तक के जीव द्रव्यार्थिक नय की अपेक्षा से शाश्वत है और पर्यायार्थिक नय की अपेक्षा से अशाश्वत हैं । उत्तर- ' एवं जहा जीवा तहा नेरइया वि' हे गौतम! सामान्य ध्वनी प्रेम નારકાના વિષયમાં સમજવું– નારક જીવા દ્રવ્યની અપેક્ષાએ શાશ્વત છે, અને નૈરયિક આદિ પર્યાયની અપેક્ષાએ તેઓ અશાશ્વત છે " एवं जाव वैमाणिया जाव सिय सासया सिय असासया' से ४ प्रभा ભવનપતિથી લાને વૈમાનિક પર્યન્તના જવા દ્રવ્યાર્થિ ક નયની અપેક્ષાએ શાશ્વત છે અને પર્યાયાર્થિ ક નયની અપેક્ષાએ અશાશ્ર્વત છે.
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy