SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिकाटीका श.६उ.६.२ मारणान्तिकसमुद्घातस्वरूपनिरूपणम् १९ तओ पडिनियत्तइ, तओ पडिनियतिचा इह मागच्छई' अस्न्येककः कश्चिद निरययोग्यो जीवः मारणान्तिकसमुद्घातेन निरयावासं प्राप्याऽपि ततो निरयावा* सात् समुद्घाताद् वा प्रतिनिवर्तते, ततः प्रतिनित्य इह-पूर्वशरीरे आगच्छति, 'आगच्छित्ता दोच्चं पि मारणंतियसमुग्धाएणं समोहणइ' आगत्य द्वितीयमपि द्वितीयवारमपि मारणान्तिकसमुद्घातेन समवहन्ति मारणान्तिकसमुद्घातं करोति 'समोहणित्ता इमीसे रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेमु अण्णयरंसि निरयावासंसि नेरइयचाए उववजिलए ' समवहत्य द्वितीयचारं मारणान्तिकसमुद्घात कृत्वेत्यर्थः, अस्यां रत्नप्रभायां पृथिव्यां त्रिंशति निरयावासशतसहस्रेषु त्रिंशल्लक्षनिरयावासेषु अन्यतरस्मिन् एकतमे निरयावासे नैरयिकतया उपपद्य नारकजन्म गृहीत्वा 'तओ पच्छा आहरेज का, परिणामेज चा, सरीरं चा बंधेजा' ततः पश्चात् नैरयिकावासप्राप्त्यनन्तरम् आहै । तथा- 'अत्थेगइए तओ पडिनियत्तइ, तओ पडिनियत्तित्ता इह मागच्छई' कोइ एक नरकयोग्य जीव मारणान्तिय समुद्धात कर के निरयावास में पहुंच कर भी वहांसे- अथवा समुद्धात से-लौटकर पूर्वशरीर में आजाता है और 'आगच्छित्ता' आकर के 'दोच्चंपि' दुचारा भी वह 'मारणंतियससुद्धाएणं समीणा' मारणान्तिक समुद्धात करता है । 'समोहणित्ता इमीसे रयणपभाए पुढवीए तीसाए निरयावाससयसहस्सु अण्णयरंसि निरयावासंसि नेरइयत्ताए उववजित्तए' और मारणान्तिक समुद्धात करके वह इस रत्नप्रभा पृथिवी के तीस ३० लाख नरकावासों में से किसी एक नरकवासमें नारक का जन्म ग्रहण करके 'तओपच्छा आहरेज वा, परिणामेज वा, सरीरं वा वधेज वा' इसके बाद-नैरयिकावास प्राप्ति के बाद वह श्यना ४२री से छ. तथा 'अत्थेगडए तो पडिनियत्तह, तओ पडिनियत्तित्ता इहमागच्छ' अध४ ना२४ पर्यायां वा योग्य , भारान्ति समुधात शन નારકાવ સમા પહોંચી જાય છે, અને ત્યાથી–અથવા સમુદઘાતમાથી–પાછા ફરીને પૂર્વ शरीरमा भावी लय छ, भने 'आगच्छित्ता' शरीरमा पाछ। मावाने दोच्चपि मारणंतियसमुग्धाएणं समोहणइ ' शीया ते भारन्ति४ समुधात भी qua ४२ छ, समोहणित्ता इमीसे रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु अण्णयरंसि निरयावासंसि नेरइयत्ताए उववज्जित्तए' मने भारान्ति समुहधात કરીને, તે આ રત્નપ્રભા પૃથ્વીના ત્રીસ લાખ નરકાવાસે માંના કેઈ એક નરકાવાસમાં ना२४ सन्म । ४३ छे. 'तओ पच्छा आहारेज्ज वा, परिणामेज्ज वा, सरीरं वा वंधेज्ज वा' मा रीत ना२४नी पर्यायभा रात्पन्न यतानी साथे ते
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy