SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श. ७ उ. २ सू. ४ संयताऽसंयतादिनिरूपणम् ४१५ विसेसाहिया वा ?' हे भदन्त ! एतेषां खलु जीवानां प्रत्याख्यानिनाम् यावत् अप्रत्याख्यानिनां प्रत्याख्याना प्रत्याख्यानिनां च मध्ये कतरे कतरेभ्यो जीवाः स्तोका वा, वहुका वा, तुल्या वा, विशेषाधिका वा वर्तन्ते ? भगवानाह - 'गोयमा ! सव्यत्थो वा जीवा पच्चक्खाणी, पच्चक्खाणापच्चक्खाणी असंखेज्जगुणा, अपचक्खाणी अनंतगुणा' हे गौतम! सर्वस्तोकाः सर्वेभ्योऽल्पाः जीवाः प्रत्याख्यानिनः, किन्तु प्रत्याख्यानाप्रत्याख्यानिनः असंख्येयगुणाः, अप्रत्याख्यानिनः अनन्तगुणा वर्तन्ते । ' पंचिंदियतिरिक्खजोणिया सव्वत्थोवा पच्चक्खाणापच्चक्खाणी, अपच्चक्खाणी, असंखेज्जगुणा' पञ्चेन्द्रियतिर्यग्प्रत्याख्यानी होते हैं । अब गौतम प्रभुसे ऐसा पूछते हैं कि 'एएसिंण भंते ! जीवा णं पञ्चक्खाणी णं जीव विसेलाहिया वा' हे भदन्त ! इन प्रत्याख्यानी, अप्रत्याख्यानी, एवं प्रत्याख्यानामत्याख्यानी जीवोंके बीच में कौनरसे जीव किनर जीवोंकी अपेक्षा कम हैं, कौन से अधिक हैं, कौन से बराबर हैं और कौन२ से विशेषाधिक हैं ? इसके उत्तरमें प्रभु उनसे कहते हैं कि 'गोयमा' हे गौतम ! 'सव्वत्थोवा जीवा पञ्चवखाणी, पञ्चक्खाणापच्चक्खाणी असंखेज्जगुणा, अपचक्खाणी अणतगुणा' प्रत्याख्यानी जीव सबसे कम हैं, इनकी अपेक्षा असंख्यातगुणे प्रत्याख्याना प्रत्याख्यानी जीव हैं और इनकी अपेक्षासे भी अनन्तगुणे अप्रत्याख्यानी जीव हैं । 'पंचिदियतिरिक्खजोणिया सव्वत्थोवा पञ्चक्खाणापञ्चक्खाणी, अपचक्खाणी असंखेज्जगुणा' पंचेन्द्रिय तिर्यश्चों में सबसे कम प्रत्याख्यानी पंचेन्द्रिय तिर्यञ्च गौतम स्वाभीन। प्रश्न- 'एए सिणं भंते ! जीवाणं पच्चक्खाणीणं जाव विसेसाहिया वा ? हे महन्त ! संध्यानी अपेक्षामे अत्याध्यानी, अअत्याच्यानी અને પ્રત્યાખ્યાનાપ્રત્યાખ્યાની જીવાની સરખામણી કરવામાં આવે તેા કયા કયા જીવા ચા કયા જીવા કરતાં ઓછાં છે ? કચા જીવા કયા જીવા કરતાં અધિક છે? કયા જીવા કચા જીવની ખરાખર છે, અને કયા જીવા કયા જીવા કરતાં વિશેષાધિક છે? महावीर अलुतो उत्तर- ' सव्वत्थोवा जीवा पच्चक्खाणी, पच्चक्खाणापच्चक्खाणी असं खेज्जगुणा, अपच्चवखाणी अनंतगुणा' हे गौतम र प्रत्याण्यानी વેા સૌથી ઓછાં છે, તેમના કરતાં અસ ખ્યાતગણા પ્રત્યાખ્યાનાપ્રત્યાખ્યાની વે છે, अने तेभना ४२तां मन तगणा सत्याच्यानी को 'पंचिदिय तिरिक्खजोणिया सव्वत्थोवा पच्चक्खाणापच्चक्खाणी, अपच्चक्खाणी अस खेज्जगुणा' पयेन्द्रिय તિર્યંચ ચેાનિક વેામાં પ્રત્યાખ્યાનાપ્રત્યાખ્યાની જીવા સૌથી એછા છે, તેમના કરતાં
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy