SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे प्रत्याख्यानिनोऽपि भवन्ति, 'पंचिदियतिरिक्खजोणिया मणुस्सा य एवं 'चेव' पञ्चेन्द्रिय तिर्यग्योनिका, मनुष्याच एवमेव पूर्ववत् सर्वोत्तरगुणप्रत्याख्यान्यादिजीववदेव अत्रापि सर्वोत्तरगुणप्रत्याख्या निनोऽपि देशोत्तरगुणप्रत्याख्यानानिनोऽपि, अप्रत्याख्यानिनोऽपि च भवन्तीत्याशयः । पञ्चेन्द्रियतिरश्रामपि सर्वोत्तरगुणप्रत्याख्यानित्वं संभवत्येव, देशविरतानां सर्वोत्तरगुणप्रत्याख्यानस्याभिमतत्वात्, 'सेसा अपच्चक्खाणी जाव - वेमाणिया ' शेपाः पञ्चेन्द्रियतिर्यग्योनिक - मनुष्यभिन्ना नैरयिकाः, एकेन्द्रियाः, द्वीन्द्रियाः, त्रीन्द्रियाः, चतुरिन्द्रियाः, असंज्ञिपञ्चेन्द्रियाः, भवनपति - चानव्यन्तरज्योतिषिक वैमानिकाः केवलम् अप्रत्याख्यानिन एव भवन्ति, गौतमः पृच्छति है | 'पंचिदियतिरिक्खजोणिया मणुस्सा य एवं चेव' पंचेन्द्रियतिर्यग्योनिवाले जीव और मनुष्य भी इसी तरह से सर्वोत्तर गुण प्रत्याख्यानी देशोत्तर गुणप्रत्याख्यानी एवं अप्रत्याख्यानी होते हैं । देशविर तिवाले पञ्चेन्द्रियतिर्यञ्चों के सर्वोत्तरगुणमत्याख्यान माना गया है अतः उनमें भी सर्वोत्तर गुण प्रत्याख्यानित्व बन सकता है । 'सेला अपच्चक्खाणी जाव वैमाणिया' वाकी के जीव वैमानिक देवों तक सब अप्रत्याख्यानी ही होते हैं। पंचेन्द्रियतिर्यश्च एवं मनुष्य, इनके सिवाय नैरयिक, एकेन्द्रिय, दोइन्द्रिय, तेइन्द्रिय, चौइन्द्रिय, असंज्ञी पचेन्द्रिय, अवनपति, वानव्यन्तर, ज्योतिषिक और वैमानिक ये लय ही केवल अप्रत्याख्यानी इसलिये कहे गये हैं कि एकेन्द्रिय जीव से लेकर असंज़ी पचेन्द्रिय तक के जीवों में तो मन का सद्भाव ही नहीं होता है - अतः प्रत्याख्यान धारण करने का संबंध 'पंचिदियतिरिक्खजोणिया मणुस्सा य एवं चेच' पंयेन्द्रिय तय थो નુષ્યા પણ સામાન્ય જીવની જેમ સર્વાંત્તરગુણ પ્રત્યાખ્યાની પણ હેાય છે, દેશેત્તરગુણ પ્રત્યાખ્યાની પણ હાય છે, અને અપ્રત્યાખ્યાની પશુ હોય છે દેશિવતિવાળા પંચેન્દ્રિય તિય ચામા સર્વાંત્તરગુણ પ્રત્યાખ્યાનને સદ્ભાવ હાઇ શકે છે, એટલે તેએમા પણુ સર્વાંત્તરગુણ પ્રત્યાખ્યાનિત્વ સભવી શકે અને 'सेसा अपच्चक्खाणी जाव वेनाणिया ' गाडीना वैमानि वा पर्यन्तना समस्त જીવા અપ્રત્યાખ્યાની જ હાય છે પંચેન્દ્રિય તિર્યંચા અને મનુષ્ય સિવાયના નારક, मेडेन्द्रिय, हीन्द्रिय, तेष्ठन्द्रिय, योधन्द्रिय, असंज्ञी यन्येन्द्रिय अवनयति, वानव्यन्तर, જ્યેાતિષિક અને વૈમાનિકેને કેવળ અપ્રત્યાખ્યાની કહેવાનુ કારણુ નીચે પ્રમાણે છે— એકેન્દ્રિયથી અસ ફ્રી પંચેન્દ્રિય પર્યન્તના વેામાં મનને સદ્ભાવ જ ।। નથી. ४०४
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy