SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ ३०० - भगवतीमत्रे जीवाः सर्वोत्तरगुणप्रत्याख्यानिनोऽपि, त्रयोऽपि, पञ्चेन्द्रियतिर्यग्योनिकाः, मनुष्याश्च एवमेव, शेपाः अप्रत्याख्यानिनः, यावत्-चैमानिकाः । एतेपां खलु भवन्त ! जीवानां सर्वोत्तरगुणप्रत्याग्व्यानिनाम्. ? अल्पवहुकानि त्रयाणामपि, यथा प्रथमे दण्डके, यावत्-मनुष्याणाम् ॥सू० ३॥ टीका-प्रत्याख्यानाधिकारात् तद्विपये जीवनक्तव्यतामाह 'जीवा णं भंते' इत्यादि । 'जीवा णं भंते ! कि भूलगुणपच्चकवाणी, उत्तरगुणपच्चक्खाणी, णी वि, तिणि वि) जीव सर्वोत्तर गुणप्रत्याख्यानी वगैरह तीनों भी प्रकार के हैं । (पंचिदितिरिक्सजोग्णिया मणुस्ला य एवं चेच, सेसा अपच्चक्रवाणी जाच देखाणिया) इसी तरहसे पंचेन्द्रिय और मनुष्य हैं। बाकी के वैमानिकदेबो तकके जीव अप्रत्याख्यानी हैं । (एएनि णं अंते ! जीवाणं सध्युत्तरगुणपच्चकवाणी गं ?) हे भदन्त ! इन सर्वोत्तरगुणप्रत्याख्यानी, देशोत्तरगुणप्रत्याख्यानी और अप्रत्याख्यानी जीवोंमें कौनजीव किसजीवको अपेक्षा यावत् विशेषाधिक है ? (अप्पाबहुगाणि लिन्नि वि जहा पढमे दंडगे जाव मणुस्साणं) तीनोंका जीय, पंचेन्द्रियतिय च और मनुष्यका अल्प बहुत्व प्रथमदण्डकमें कहे हुए अनुसार जानना चाहिये । टीकार्थ-प्रत्याख्यानका अधिकार चल रहा है सो इस विषयमें स्त्रकारने जीवकी वक्तव्यता कही है इसमें गौतमने प्रभुसे ऐसा डाय छ ? (गोयमा !) 3 गौतम ! (जीवा सव्वुत्तरगुणपञ्चक्खाणी वि तिण्णि वि) જીવો સર્વોત્તરગુણ પ્રત્યાખ્યાની પણ હોય છે, દેશોત્તરગુણ પ્રત્યાખ્યાની પણ હોય છે અને मप्रत्याश्यानी पडाय छ (पंचिदियतिरिक्खजोणिया, मणुस्सा य एवं वेव सेसा अपचक्रवाणी जाच वेमाणिया) पश्यन्द्रिय त्तिय । मने भनुष्याना विषयमा પણ જીવના કથન પ્રમાણે કથન સમજવું બાકીના વિમાનિક પર્યનતના છો मप्रत्याभ्यानी डाय छे (एएसि ण भंते ! जीवाणं सब्वुत्तरगुणपञ्चक्खाणीण) ત્યાર હે ભદન! તે સર્વોત્તરગુણ પ્રત્યાખ્યાની, દેશોત્તરગુણ પ્રત્યાખ્યાની અને અપ્રત્યાખ્યાની વોમાથી કયા જી કેન કરતા અલ્પ છે, યાવત કયા જીવા કાના ३२ता विशेषाधि छे? (अप्पाचहशाणी तिणि वि जहा पढमे दडगे जाव मणस्साणं) नो प्रा२न वानी ममत्व वितु अयन पडता ६33भा हा પ્રમાણે જ કથન ગ્રહણ કરવું 1 ટકાથ-પ્રત્યાખ્યાનને અધિકાર ચાલી રહ્યો છેસૂત્રકારે આ સૂત્રમાં પ્રત્યાખ્યાનની અપેક્ષાએ જીવન નિરૂપણ કર્યું છે. આ વિષયને અનુલક્ષીને ગૌતમ સ્વામી મહાવીર
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy