SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ ३७६ भगवती सूत्रे तपः अवश्यमेव क्रियते तत् नियन्त्रितं नितरां यन्त्रितं वद्धं व्यवस्थितं नियन्त्रितमुच्यते, उक्तञ्च - " मासे मासे य तवो, अमुगो अमुगे दिवसे य एओ । हट्ठेण गिलाणेण च, कायन्त्री जाव ऊसासो || १ || एयं पच्चक्रवाणं, नियंटियं धीरपुरिसपण्णत्ते, जं गिण्हंतऽणगारा, अणिस्सियप्पा अपडिवद्धा" ॥२॥ छाया - मासे मासे व तपोऽयुकमयुकस्मिन् दिवसे इयत् । हृष्टेन वा ग्लानेन वा कर्त्तव्यं यावमच्छ्वासम् ॥ १ ॥ एतत्प्रत्याख्यानं नियन्त्रिनं धीरपुरुपमज्ञतम् । यद्गृहन्त्यनगारा अनिश्रितात्मानोऽमतिबद्धाः ||२॥ इति चतुर्थी भेदः ||४|| साकारद्-आक्रियन्ते=आकल्प्यन्तेऽभिमतं मनोविकल्पितं वस्तु एभिः एवं वा इति - आकाराः प्रत्याख्यानापवादहेतवः महत्तरानाभोगसुहसाकाररूपाः, तैः सह वर्तते इति साकार, महत्तराकारादिमत्याख्यानापवादपूर्वकं क्रियमाणं तपः साकारमुच्यते । अत्रानाकारेऽपि - अनाभोग सहसाकारौ तु उच्चारयितव्याचे, अन्यथा काष्ठाङ्गुल्यादेर्मुखे प्रक्षेपणे प्रत्याख्यानभङ्गसंभवात् इति पञ्चम भेदः ॥५॥ आ जाये तब भी करना इसका नाम नियंत्रित तप है । जो अमुक दिन करने के लिये यन्त्रित हो चुका होता है वह नियन्त्रित . कहलाता है । कहा भी है- "मासे मासे य तवो" इत्यादि इस प्रकार का यह चतुर्थ यह चतुर्थ भेद है । महत्तरानाभोगसहसाकाररूप जो प्रत्याख्यान के अपवाद के हेतु हैं इन हेतुओं के जो तप किया जाता है वह साकार तप है । तात्पर्य यह है कि महत्तराकारादिक जो हैं वे तप के अपवाद हैं-इन अपवादों सहित जो तप करने में आता है वह तप साकार तप है । महतराकारादि आकार के बिना जो षष्ठभक्तादि तप किया जाता है वह निराकार તે તે તપને નિય ંત્રિત તપ કહે છે. જે તપ કરવાને અમુક દિવસ નક્કી થઈ ગ હાય છે એવા તપને ‘નિયત્રિત તપ' કહે છે મહત્તરાના ભાગ સહસાકારરૂપ’ જે પ્રત્યાખ્યાનમાં (अरहो।) छे, ते अवाहन हेतु साथै ने તપ કરવામાં તપને સાકાર તપ કહે છે. આ કથનનુ તાત્પર્ય એ છે કે અપવાદ કરવામાં આવે છે તે તને સાકાર તપ' કહે છે. કાઇપણ પ્રકારના વિના છઠ્ઠ, આઠમ આદિ જે તપ કરવામાં આવે છે, તેને અપવાદના હેતુએ આવે છે, એવા સહિત જે તપ અપવાદો રાખ્યા. નિરાકાર તપ કહે છે,
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy