SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ ३६४ भगवतीमुत्रे पच्चकखाणे य, देससूलगुणपच्चक्खाणे य । सव मूलगुणपच्चकखाणे णं संते ! कइ विहे पण्णत्ते ? गोयमा ! पंचविहे पणते, तं जहा सव्वाओ पाणाइवायाओ वेरमणं, जाव-सवाओ परिग्गहाओ वेरसणं, देससूलगुणपच्चक्खाणे णं भंते! कड़ विहे पण्णत्ते ? गोयमा ! पंचविहे पण्णत्ते, तं जहा-थूलाओ पाणाइवायाओ वेरसणं, जाव-थूलाओ परिग्गहाओ वेरमणं । उत्तरगुणपच्चक्खाणे णं भंते ! कइ विहे पण्णत्ते ? गोयमा ! दुविहे पण्णत्ते, तं जहा - सव्वुत्तरगुणपच्चकखाणे य, देसुत्तरगुणपच्चक्खाणे य । सव्युत्तरगुणपच्चक्खाणे भंते! कइविहे पण्णत्ते ? गोयमा ! दसविहे पण्णत्ते, तं जहा अणागयमइक्कतं, कोडीसहियं नियंटियं चेव । , सागार मणागारं परिमाणकडं निरवसेसं ॥१॥ साकेयं चैव अन्द्रा, पच्चक्खाणं भवे दसहा ॥ देसुत्तरगुणपच्चक्खाणे णं भंते! कइविहे पण्णत्ते ! गोयमा ! सत्तविहे पण्णत्ते, तं जहा - दिसिवयं १.- उवभोगपरिभोगपरिमाणं २, अण्णत्थ दंडवेरमणं ३, सामाइयं ४, देसावगासिय ५, पोसहोववासो ६, अतिहिसंविभागो ७, अपच्छिममारणंतियसंलेहणाझसणा ऽऽराहणया ॥ सू० २ ॥ छाया - कतिविधं खलु भदन्त ! प्रत्याख्यानं प्रप्तम् ? गौतम ! द्विविधं प्रत्याख्यानं प्रज्ञप्तम्, तद्यथा- मूलगुणप्रत्याख्यानं च, उत्तरगुणप्रत्याख्यानं च ।
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy