SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ ३६२ भगवती सूत्रे सुप्रत्याख्यायी सर्वप्राणेषु यावत् - सर्वभूतेषु, सर्वजीवेषु, सर्वसत्वेषु प्रत्याख्यातं प्रत्याख्यानं कृतं मयेति वदन् सत्यां भाषां भापते, नौ नैव मृषा भाषां भापते, ' एवं खल से सच्चवाई सञ्चपाणेर्हि, जाव - सव्वसत्तेहिं विविडं तिविहेणं 'संजय त्रिरय पडिय - पच्चक्रखायपाचकम्मे, अकिरिए, संबुढे, एगंतपडिए afa Has' एवं खलु उपर्युक्तरीत्या स सत्यवादी = यथार्थवक्ता अनगारः सर्वप्राणेषु यावत् - सर्वभूतेषु, सर्वजीवेषु, सर्वसत्वेषु त्रिविधं कृतकारितानुमोदितभेदेन त्रिमकारक करणमाश्रित्य त्रिविवेन मनोवाक्काय लक्षणेन त्रिप्रकारकेण योगेन संयत-विरत - प्रतिहत प्रत्याख्यात पापकर्मा, नत्र संयतः= वर्त्तमानकालिक सर्वसावधानुष्ठाननिवृत्तः, विरतः = अतीतकालिकपापात् जुगुप्सापूर्वकम् भविष्यति च संवरपूर्वकम् उपरतः, अत एव प्रतिहनम् - सार वह सुप्रत्याख्याय सर्वमाणों में यावत् सर्वभूतों में, सर्वजीवों में सर्वसत्त्वों में मैंने विराधना करनेका प्रत्याख्यान किया है इस प्रकार से कहता हुआ सत्य ही कहता है, झूठ नहीं कहता है । 'एवं खलु सच्चवाई सव्वपाणेहिं जाव मत्तेहिं तिविहं तिविहेणं संजय विरय पsिहय पचखायपावकम्मे, अकिरिए, संबुडे, एगंतपंडिए याचि भवः' इस तरह से वह सत्यवादी अनगार समस्तप्राणोंमें यावत् समन्त भूतों में समस्त सत्वोंमें कृतकारित अनुमोदनासे एवं मन वचन कायसे, वर्तमान कालिक सर्वसावद्यानुष्ठानसे निवृत्त होता हुआ, तथा अतीत कालिक पापसे जुगुप्सापूर्वक एवं भविष्यत्कालके पाप से संवरपूर्वक उपरत होता हुआ प्रतिहत प्रत्याख्यात पापकर्म होता है । इस तरह संयम, विरत और प्रतिहत प्रत्याख्यात पापकर्मवाला , • કહે છે કે મે સર્વાં પ્રાણ, ભૂત, જીવ અને સત્ત્વની હિંસાના પ્રત્યાખ્યાન કર્યા છે,' એમ કહેતા તે જીવ અસત્ય ખેલતા નથી પણ સત્ય જ ખેલે છે ' एवं खलु से सच्चाई सत्र पाणेहिं जाव सव्व सत्तहिं तिविद्धं तिविहेणं संजय, विरय, पडिय, पच्चक्रखायपावकम्मे, अकिरिए, संबुडे, एगंत पंडिए यात्रि भव' मा शते ते सत्यवाही मयुगार समस्त आशु, भूत, लव भने सत्त्वनी હિંસાના પરિત્યાગ કર્તા અને છે. એવા જીવ કૃત, કારિત અને અનુમેાદનારૂપ ત્રણ કરણની અપેક્ષાએ તથા મન, વચન અને કાયરૂપ ત્રણ વેગની અપેક્ષાએ, વર્તમાનકાલિક સાવદ્યાનુષ્ઠાનથી નિવૃત્ત થાય છે, ભૂતકાલિક પાપા તરફ જુગુપ્સાની દૃષ્ટિથી જુવે છે, અને ભવિષ્યકાળમ એવાં પાપાથી સવરપૂર્વક વિરત થઈને પ્રતિક્રુત પ્રત્યાખ્યાત પાપકમાં થાય છે. આ રીતે સંયમ, વિરત અને પ્રતિહત પ્રત્યાખ્યાત પાપકમ વાળા
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy