SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ३५९ अ प्रमेयचन्द्रिका टीका श. ७ उ. २ सू. १ प्रत्याख्यानस्वरूपनिरूपणम् कृतकारितानुमोदितभेदेन त्रिप्रकारकं करणमाश्रित्य त्रिविधेन मनोवाक्काय लक्षणेन त्रिप्रकारकेण योगेन असंयत - विरत - प्रतिहत प्रत्याख्यातपापकर्मा, संयतः वर्तमानकालिक सर्वसावधानुष्ठाननिवृत्तः, विरतः अतीतकालिकपापात् जुगुप्सा पूर्वकम्, भविष्यति च संचरपूर्वकम् उपरतः, अत एव प्रतिहतं वर्त्तमानकाले स्थित्यनुभागह्रासेन नाशितं प्रत्याख्यातं = पूर्वकृतातिचारनिन्दया, भविष्यत्यकरणेन निराकृतं पापकर्म = पापानुष्ठानं येन स प्रतिहतमत्याख्यात पापकर्मा, तद्भिन्नःअसंयत- त्रिरत-प्रतिहत-प्रत्याख्यात- पापकर्मा असंयतत्वाविरतत्वाऽप्रतिह्नाऽपस्याख्यातपापकर्मत्वयुक्त इत्यर्थः । तथा सक्रियः कायिकयादिक्रियासहितः, संहृतः, न संवृतम् आश्रवद्वारं येन स तथा असंवृताश्रवद्वारः, एकान्तदण्डः, एकान्तेन सर्वथा परान् दण्डयति यः स एकान्तदण्डः = एकान्तेन प्राणाति पातादिकर्मक इत्यर्थः, एकान्तवाल: सर्वथाज्ञानरहितश्चापि भवति । अथ सुसर्वजीवों में, सर्वसत्योंमें कृत, कारित, अनुमोदना के भेदसे त्रिप्रकारक करणको आश्रित करके त्रिविध मनवचनकायरूप योगसे वर्तमानकालिक सर्वसावधानुष्ठानसे निवृत्त नहीं होता है, अतीतकालिक पाप से जुगुप्सापूर्वक और भविष्यत्कालमें संवरपूर्वक वह उपरत नहीं होता है, इसलिये वह अप्रतिहत और अप्रत्याख्यात पापकर्मा बना रहता है । ऐसी स्थिति में वह कायिकी आदि क्रियासे युक्त बना हुआ अपने आखवद्वारका निरोध नहीं करता है अतः वह एकान्तरूप से प्राणातिपात आदि कर्मका कर्त्ता तथा सर्वथा ज्ञानरहित अज्ञानी कहा गया है । तात्पर्य कहनेका यह है कि जो जीव ऐसा कहता है कि मैंने समस्त प्राणादिकों के विषय में विराधना करनेका प्रत्याख्यान कर दिया है ऐसा वह जीव यदि કારિત અને અનુમેાદનના ભેદથી ત્રણે પ્રકારના કરણેાની અપેક્ષ એ) તથા મન, વચન અને કાયાના યુગની અપેક્ષાએ (ત્રણે પ્રકારના ચેગની અપેક્ષએ) વમાનકાલિક સ સાવધાનુષ્ઠાનેાથી ( દોષયુક્ત પ્રવૃત્તિથી ) નિવૃત્ત થતેા નથી, ભૂતકાલિક પાપાથી નિંદાપૂર્વક અને ભવિષ્યકાળમા સ વપૂવ ક તે ઉપરત થતા નથી, તેથી તે જીવ અપ્રતિહત અને અપ્રત્યાખ્યાત પાપકર્મો અનેલેા રહે છે એવી પરિસ્થિતિમાં તે કાયિકી આદિ ક્રિયાથી યુકત રહેતા હેાવાથી પેાતાના આસવદ્વારના નિધ કરને નથી તેથી તેને એકાન્તતઃ પ્રાણાતિગત આદિ કર્મના કર્તા તથા સથા જ્ઞાનરહિત (અજ્ઞાની) કહેવામા આવ્યે છે આ સમસ્ત કથનનુ તાત્પય એ છે કે સમસ્ત પ્રાણાદિની વિરાધના કરવાના પ્રત્યાખ્યાન કરનારા જીવ, જો જીવાદિક તત્ત્વના વિશેષજ્ઞાનથી યુકત હાય છે,
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy