SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ - भगवतीमगे किया क्रियते किन्तु-'अमुत्तं रीयमाणस्स संपराइया किरिया कज्जई उत्सूत्र रियतः सूत्रमतिक्रम्य सूत्रोक्तमनाचरतः विचरतः कपायवशात्संयममयथार्थतया पालयतः अनगारस्य सांपरायिकी क्रिया क्रियते नो ऐर्यापथिकी क्रियाक्रियते । अन्ते उपसंहरनाह 'सेणं उस्मृत्तमेव रीयइ, से तेणटेणं, हे गौतम ! स खलु अनुपयुक्तः उपयोगरहितः श्रमणः उत्सूत्रमेव सुत्रविरुद्धमेव रीयति आचरति, तत् तेनार्थेन तेन कारणेन तस्य असमवहितस्य श्रमणस्य सांपरायिकी क्रिया क्रियते, नो ऐपिथिकी क्रियेति भावः ॥ सू० ८ ॥ अङ्गारादिदोपवर्जिताहारादिवक्तव्यता । लम्-अह संते! सइंगालस्स; सधूमस्स, संजोयणादोसदुहस्त पाण-सोयणस्स के अट्रे पण्णते! गोयमा जे णं निग्गंथे वा निग्गंथी वा फासु-एसणिज्ज असण-पाण-खाइम-साइमं पडि-. गाहेत्ता मुछिए; गिद्धे गढिए; अज्झोववणे आहारं आहारे; क्रिया होती है । तथा 'अस्तुत्तं रीयमाणस्स संपराइया किरिया कन्नई जो उत्सूत्रसूत्रोक्त आचार विचार के अनुसार अपनी प्रवृत्ति नहीं करता है किन्तु कषायके वश से संयमकी अयथार्थरूपसे पालन करता है, उल अनगारके सांपरायिकी क्रिया होती है । ऐर्यापयिकी क्रिया नहीं होती है। अब अन्तमें विषयका उपसंहार करते हुए सूत्रकार कहते हैं कि 'से णं उस्सुत्तमेव रियड से तेणटणे' हे गौतम! उपयोगरहित श्रमण सूत्रविरुद्ध ही आचरण करता है इस कारण असमवहित अनुपयुक्त उस श्रमणके सांपरायिकी क्रिया होती है - ऐर्यापथिकी क्रिया नहीं होती ऐसा मैंने कहा है ॥ सू०८॥ साधु ६।२५ मेपयि: [४या ४ याय छ. ५२न्तु 'अमुत्तं रीयमाणस्स संपराइया किरिया कज्जड २ साधु शास्त्रोत शववान महल शासना मशिनी वि३धना પ્રવૃત્તિ કરે છે – કષાયને કારણે સંયમની યથાર્થ રીતે આરાધના કરતા નથી, તે સાધુ દ્વારા સાંપરાવિકી ક્રિયા થાય છે. તેના દ્વારા અપથિકી ક્રિયા થતી નથી. હવે આ विषय। उपसा२ ४२०i सूत्र२ । छे -से णं उस्मुत्तमेव रियइसे तेणगुणं હે ગૌતમ! ઉપગરહિત શ્રમણ શાસ્ત્ર વિરૂદ્ધનું જ આચરણ કરતે હોય છે. તે કારણે મેં એવું કહ્યું છે કે અસમવહિત (ઉપયોગ રહિત) તે શ્રમણને સાંપરાયિકી ક્રિયા લાગે છે, તેને અપથિકી ક્રિયા લાગતી નથી કે સૂ ૮
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy