SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ प्रमेयंचन्द्रिका टीका श. ७ उ. १ सू. ८ अनगार विशेषवक्तव्य निरूपणम् अनगारविशेषवक्तव्यता | मूलम् - 'अनगारस्स णं भंते ! अणाउन्तं गच्छमाणस्स वा चिट्टमाणस्स वा, निसीयमाणस्स वा; तुयट्टमाणस्स वा, अणाउत्तं वत्थं पडिग्गहं कंबलं पायपुंछणं गेण्हमाणस्स वा; निक्खिवमाणस्वा; तस्स णं भंते! किं इरियावहिया किरिया कज्जइ, संप राइया किरिया कज्जइ ? गोयमा ! णो इरियावहिया किरिया कज्जइ, संपराइया किरिया कज्जइ । से केणट्टेणं १० गोयमा ! जस्सणं कोह माण- माया-लोभा वोच्छिन्ना भवंति तस्स णं इरिया वहिया किरिया कज्जइ; नो संपराइया किरिया कज्जइ; जस्स णं कोह- माण- माया लोभा अवोच्छिन्ना भवति तस्स णं संपराइया किरिया कज्जइ; णो इरिया वहिया किरिया कज्जइ । अहासुत्तं रीयमाणस्स इरियावहिया किरिया कज्जइ; उस्सुत्तं रीयमाणस्स संपराइया किरिया कज्जइ । से णं उस्सुत्तमेव रीयइ से तेणटुणं । सू. ८ छाया - अनगारस्य खलु भदन्त ! अनायुक्तं गच्छतो वा, तिष्ठतो वा, निषीदतो वा, स्वग्वर्तयता वा अनायुक्तं वस्त्रं प्रतिग्रहं कम्बलं पादमोव्छनं गृह्णतो ३०१ दुःखी जीव दुःखजनक कर्म की निर्जरा करता है । उदीरणा वेदना और निर्जरा इन का क्या स्वरूप है यह सब पहिले कहा ही जा चुका है || सू०७|| अनगारविशेषवक्तव्यता 'अनगारस्स णं भंते !' इत्यादि । सूत्रार्थ - ( अणगारस्स णं भंते ! अणउितं गच्छमाणस्स वा કર્મોની નિરા કરે છે. ઉદીરણા, વેદના અને નિરાનુ કેવું સ્વરૂપ હાય છે તે પહેલાં કહેવામાં આવ્યુ છે. ! સ્ છ ! અણુગારની વિરોષ વકતવ્યતા— 'अनगारस्स णं भंते!' इत्याहि 1 सूत्रार्थ = ^ ( अणगारस्स णं भंते !" अणाउतं गच्छमाणस्स वा,
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy