SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श. ७ उ. १ सू.७ अदुःखीजीवनिरूपणम् २९५ दन, निरिन्धनतया कर्मेन्धनराहित्येन पूर्वप्रयोगेण सकर्मतावस्थायां गति परिणामत्वेन अकर्मणः कर्मरहितस्य जीवस्य गतिः प्रज्ञाप्यते कथ्यते तीर्थङ्करै रिति भावः ॥ ६ ॥ मूलम् -' दुक्खीणं भंते! दुक्खे णं फुडे, अदुक्खी दुक्खेणं फुडे ? गोयमा ! दुक्खी दुक्खे णं फुडे, णो अदुक्खी दुक्खेणं फुडे । दुक्खीणं भंते! नेरइए दुक्खेणं फुडे । अदुक्खी नेरइए दुक्खेणं फुडे ? गोयमा ! दुक्खी नेरइए दुक्खे णं फुडे. णो अदुक्खी नेरइए दुक्खेणं फुडे ! एवं दंडओ, जाव - वेमाणिया णं ! एवं पंच दंडगा नेयद्दा- दुक्खी दुक्खे णं फडे १, दुक्खी दुक्खं परियाय २, दुकखी दुक्खं उदीरेइ ३, दुक्खी दुक्खं des ४, दुक्खी दुक्खं । निज्जरेइ ५ ॥ सू० ७ छाया - दुःखी खलु भदन्त ! दुःखेन पृष्टः, अदुःखी दुःखेन स्पृष्टः ? गौतम ! दुःखी दुःखेन पृष्टः, न अदुःखी दुःखेन स्पृष्टः, दुःखी खलु भदन्त ! उर्ध्वगति करने के स्वभाव के कारण, बंधन छेद हो जानेके कारण, कर्मरूप इंधनसे रहित होजाने के कारण, तथा पूर्वप्रयोगके कारण सकर्मावस्था में प्राप्त गतिपरिणामके कारण कर्मरहित हुए भी जीवकी गति तीर्थकरोंने लोकान्ततक कही है || सू०६ || 'दुक्खी णं भंते' इत्यादि । सूत्रार्थ - (दुक्खी गं भंते ! दुक्खेणं फुडे, अदुक्खी दुक्खेणं फुडे, हे भदन्त ! दुःखी दुःख से स्पृष्ट होता है कि अदुःखी दुःखसे स्पृष्ट होता है ? (गोमा) हे गौतम ! ( दुक्खी दुक्खेणं फुडे णो अदुक्खी આ ધન (ક'ખ ધન) છેદાઈ જવાને કારણે, કર્મારૂપ ઇન્ધનથી રહિત થઇ જવાને કારણે, તથા પૂ`પ્રયાગને કારણે- સક અવસ્થામાં પ્રાપ્ત કરેલા ગતિપરિણામને કારણેક' રહિત બનેલા જીવની ગતિ પણ તીકરાએ લેાકાન્ત સુધીની કહી છે ાસુ દા ‘grat û Hà l' Yeule सूत्रार्थ - (दुक्खीणं भंते ! दुक्खेणं फुडे, अदुक्खी दुक्खे णं फुडे ?) હે ભદન્ત ! દુઃખી જીવ દુઃખથી દૃષ્ટ (ખદ્ધ) હોય છે, કે અદુઃખી જીવ દુ:ખથી પૃષ્ઠ होय छे ? (गोयमा !) हे गौतम! ( दुक्खी दुक्खेणं फुडे, णो अक्क्खी
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy