SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ २८८ भगवतीयत्रे 'भूई भूई' भूयो भूयः वारं वारम् , 'सुक्क समाणं अत्थाहमतारमपोरिसियंसि उदगंसि पक्खिवेज्जा' शुष्कं सन्तं तुम्बम् अस्ताधे-दुर्लभ्यतलभागे अतारे= तर्जुमयोग्ये अपौरुषेये अपुरुषप्रमाणे, अतिगम्भीरे उदके प्रक्षिपेत् पातयेत् 'से गृणं गोयमा ! से तुंवे तेसिं अटण्हं मट्टियालेवाणं गुरुयत्ताए, भारियताए, गुरुसंभारियत्ताए' हे गौतम ! 'से' अथ नूनं निश्चयेन स तुम्वः तेषाम् अष्टानां मृत्तिकालेपानां गुरुकतया गुरुत्वेन, भारिकतयान्भारेण, गुरुसंभारिकतया गुरुत्वमिश्रितभारेण 'सलिलतलमइवइत्ता अहे धरणितलपइटाणे भवइ ?' सलिलतलमतिव्रज्य जलभागमतिक्रम्य अधः अधोभागे धरणितलप्रतिष्ठानः पृथिवीतलप्रतिष्ठितो भवति नु ? गौतमः तदङ्गीकरोति-'हंता! भवइ' हे भदन्त ! हन्त, सत्यम् स खलु तुम्बः अष्टमृत्तिकालेपैः लिप्तः सन् तल्लेपानां गुरुत्वादिना निश्चितमेव जलोपरिभागमतिक्रम्याऽधः पृथिवीतले प्रतिष्ठितो भवति, अथ तद् विपरीतमाह-'अहे णं से तुंचे तेसिं वह 'अत्थाहमतारमपोरिसिय सिउदगंसि पक्खिवेज्जा' ऐसे जलाशयमें छोडे कि जो बहुत गहरा हो कोई जिसे पार नहीं कर सकता हो और पानी जिसमें इतना भरा हो कि जिसका कोई प्रमाण हो न हो । 'से गृणं गोयमा ! से तुवे तेसिं अट्ठण्हं मटियालेवाणं गुरुय. ताए भारियत्ताए, गुरुसमारियत्ताए' अब हे गौतम ! कहीं वह तुंबडी उन आठ मिट्टीके लेपौसे गुरुतासे युक्त बन जाने के कारण, भारयुक्त बन जानेके कारण तथा गुरुत्व मिश्रित भारयुक्त हो जानेके कारण 'सलिलतलमइवइत्ता' पानी की सतहका उल्लंघन कर 'अहे धरणितल पट्टाणे भवई' नीचे जमीन तलपर बैठ जावेगी न ? अर्थात् उस पानीमें डूब जावेगी न ? 'हता, भवई' हाँ, भदन्त ! नियमसे वह 'अत्याहमतारमपोरिसियंसि उदगंसि पक्खिवेज्जा' मेवा शयम नाभी हे छ કે જે ઘણું જ ઊંડું છે, તેની આરપાર જવાન કઈ પણ માણસ શક્તિમાન હેતે નથી, मन रमा अपार पा सरेछे से प्रणं गोयमा! से तूंबे तेसि अण्हें मट्टियालेवाणं गुरुयत्ताए, भारियत्ताए, गुरुसंभारियत्ताए' व गौतम! डा તે તંબડી તે માટીના આઠ લેપથી ગુરુતાયુકત બની જવાને કારણે, ભારયુક્ત બના જવાને કારણે, તથા ગુરુત્વમિશ્રિત બની જવાને કારણે, ભારયુકત બની જવાને કારણે 'सलिलतलंमइवइत्ता' पीना थरने ५सा२ ४श अहे धरणितलपइटाणे भवई' નીચે જમીનની સપાટી પર જઈને બેસી જશે કે નહીં? એટલે કે પાણીમાં ડૂબી જશે ४ नहीं? .
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy