SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श.७ उ.१ सू.५ श्रमणप्रतिलाभफलवर्णनम् २७३ श्रमणप्रतिलाभफलवर्णनम् । मूलम्--'समणोवासए णं भंते ! तहारूवं समणं वा, माहणं वा, फासुएसणिज्जेणं असण-पाण-खाइस-साइमेणं पडिलाभेसाणे किं लब्भइ ? गोयमा ! समणोवासए णं तहारूवं समणं वा जाव पडिलाभेमाणे तहारूवस्स समणस्स वा माहणस्त वा समाहिं उप्पाएइ, समाहि कारए णं तमेव समाहि पडिलभइ । समणोवासए णं भंते ! तहारूवं समणं वा, जाव-पडिलाभेमाणे कि चयइ ? गोयमा ! जीवियं चयइ, दुच्चरं चय; दुक्कर करेइ, दुल्लहं लहइ, बोहिं बुज्झइ, तओ पच्छा सिज्झइ, जावअंतं करेइ ॥ सू० ५॥ __ छाया-श्रमणोपासकः खलु भदन्त ! तथारूपं श्रमणं वा, ब्राह्मणं वा प्रामुकै-पणीयेन अशन-पान-खादिम-स्वादिमेन प्रतिलाभयन् किं लभते ? गौतम! श्रमणोपासकः खलु तथारूपं श्रमणं चा, यावत्-प्रतिलाभयन् तथारूपस्य श्रावकविशेषलाभवक्तव्या'समणोवासएणं भंते !' इत्यादि । सूत्रार्थ- (समणोवासए णं भंते ! तहारूवं समणं वा माहणं वा फासुएसणिज्जेणं-असण-पाण खाइम-साइमेणं पडिलाभेमाणे किं लगभइ) हे भदन्त ! श्रमणोपासक श्रावक तथारूप श्रमण के लिये अथवा माहन-ब्राह्मण के लिये प्रासुक एषणीय अशन, पान, खादिन, स्वादिम रूप चतुधि आहार से लाभाविन्त करता हुआ किस लाभ को प्राप्त करता है ? (गोयमा) हे गौतम! (समणोवासएणं तहारूवं श्राप विशेषमान तव्यता'समणोवासए णं भंते !' त्यादि सूत्रा- 'समणोवोसाए णं भंते ! तहारूवं समणं वा माहणं वा फामुएसणिज्जेणं असण, पाण, खाइम, साइमेणं पडिलाभेमाणे किं लब्भइ ?) હે ભદન્ત! જે શ્રમણોપાસક (શ્રાવક) સંદરક મુખવસ્ત્રિકા, રજોહરણ આદિ વેશવાળા श्रमाने (साधुने) मया माइनने प्रासु (ोषरहित ) मेघालय भशन, पान, ખાદ્ય અને સ્વાદ્ય રૂ૫ ચારે પ્રકારના આહાર વહેરાવે છે, તે શ્રાવકને કયા લાભની प्राति याय छे ?
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy