SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ २६६ भगवतीस्त्रे पासकस्य खलु आवकस्य सामायिक कृतस्य कृतसामायिकस्य श्रमणोपाश्रये आसीनस्य-वर्तमानस्य आत्मान्जीवः अधिकरणी अधिकरणानि इलशकटादीनि कपायाश्रयाणि यस्य सन्ति स अधिकरणी कपायवान् भवति, तस्मात्-'भायाहिगरणवत्तियं च णं तस्स णो इरिया बहिया किरिया कज्जई' आत्माऽधिकरणप्रत्ययं च खलु आत्मनोऽधिकरणानि प्रागुक्तकपायाश्रयभूतहलशकटादीनि प्रत्ययः कारणं यत्र क्रिया करणे तत् आत्माधिकरणप्रत्ययम् आत्माधिकरणनिमित्तमाश्रित्य तस्य प्रागुक्तश्रावकस्य सकपायितया नो एर्यापयिकी क्रिया क्रियते= भवति अपितु 'संपराइया किरिया कजई' सकपायित्वादेव तस्य सांपरायिकी क्रिया क्रियते भवति । तदुपसंहरति-से तेणटेणं जाव-संपराइया' हे गौतम ! तत् तेनार्थन श्रमणोपासकस्य कृतसामायिकस्य श्रमणोपाश्रये तिष्टतः यावत्-नो ऐर्यापथिकी. क्रिया लगति अपितु साम्परायिकी क्रिया एव भवति ॥ सू०३ ।।। सामाइयकडस्स समणोवस्सए अच्छमाणस्स आया अहिगरणी' सामायिक किये हुए श्रमणोपासक श्रावकका जो कि उपाश्रयमें बैठा हुआ है आत्मा अधिकरणी होता है अर्थात कषाय के कारणभूत हल शकट आदि अधिकरणों वाला होता है कषायवाला होता है इस कारण 'आयाहिगरणवत्तियं च णं तस्स णो इरियावहिया किरिया कजई' कषायके कारणभूत हलशकट आदि निमित्त करके उस श्रावकको कषाय युक्तता होनेके कारण ऐर्यापथिकी क्रिया नहीं लगती है अपि तु 'सपराइया किरिया कज्जई' सांपरायिकी क्रिया ही लगती है क्योंकि वह आत्मा कषाय सहित है । 'से तेणद्वेणं जाव संपराइया' इस कारण से कृतसामायिक वाले उस श्रावकको जो कि उपाश्रयमें वर्तमान है ऐर्यापथिकी क्रिया नहीं लगती है, अपि तु सांपरायिकीक्रिया ही लगती है ।। सू० ३ ।। अच्छमाणस्स आया अहिगरणी' सामायि: ४शने उपाश्रयमा मेहता भोपासना (શ્રાવકનો) આત્મા અધિકરણ હેય છે એટલે કે કષાયના કારણભૂત હળ, શકટ (ગાડું) मा म४ि वाणी छाप छ-मेट ४ायवाणी डाय छे. ते २0 'आयाहिगरणवत्तियं च णं तस्स णो इरियावहिया किरिया कजई' ४ायना ४ारभूत 8, શકટ (ગાડું) આદિ નિમિત્તને લીધે તેનામાં કષાયયુકતતા હોય છે. તે કારણે તે શ્રાવકને मर्यापथिकी यि सागती नथी, परन्तु संपराया किरिया कज्जा' सांप। विBिut नागेछ ४२ ते मात्भा पायथा युत उप ७. से तेणट्टणं जाच संपराइया' હે ગૌતમ! તે કારણે મેં એવું કહ્યું છે કે સામાયિક કરીને ઉપાશ્રયમાં બેઠેલા તે શ્રાવકને અર્યાપથિકી ક્રિયા લાગતી નથી, પરંતુ સાંપરાયિકી ક્રિયાજ લાગે છે પસ. ૩
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy