SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे २२२ भवनपति - वानव्यन्तर-ज्योतिष्क- वैमानिकाः एकान्तसातां वेदनां वेदयन्ति, आहत्यासातम्, पृथिवीकायिका यावत् मनुष्या विमात्रया वेदनां वेदयन्ति, आहत्य सातमसातम्, तव तेनार्थेन० ॥ मू. ३ ॥ टीका - जीवाधिकारादेव तद्विशेषवक्तव्यतामाह - 'अण्णउत्थिया णं भंते !" इत्यादि । 'अण्णउत्थिया णं भते ! एवं आइक्खंति, जात्र - परूवेति' गौतमः पृच्छति - भदन्त ! अन्ययूथिकाः अन्यतीर्थिकाः खलु एवं वक्ष्यमाणप्रकारेण आख्यान्ति, यावत् - भापन्ते, प्रज्ञापयन्ति, प्ररूपयन्ति यत् ' एवं खलु सन्वे सायं वेयणं वेयंति, आहच असायं, पुढविकाया जाव मणुस्सा मायाए वेयणं वेयंति- आहच सायमसायं से तेणट्टेणं०) भवनपति, वानभ्यन्तर, ज्योतिष्क और वैमानिक एकान्तसुखरूप वेदना को भोगते हैं और कदाचित् दुःख को भी भोगते हैं । पृथिवीकायिक से लेकर यावत् मनुष्य तक के जीव विविधरूप से वेदना को भोगते अर्थात् ये कदाचित् सुख को और कदाचित् दुःख को भोगते हैं । इस कारण हे गौतम! मैंने ऐसा पूर्वोक्त रूप से कहा है । टीकार्थ- सूत्रकार ने इस सूत्र द्वारा जीव का अधिकार चल रहा होने के कारण इसी से संबंध रखने वाली बात को कहा हैइसमें गौतम ने प्रभु से ऐसा पूछा है कि- 'अण्णउत्थिया ण भंते ! एवं आइस्त्वति, जाव पवेति' हे भदन्त ! अन्यमतावलम्वी जन जो ऐसा कहते हैं यावत् भाषण करते हैं प्रज्ञापित करते हैं, और लोगवे (भवणवइवाणमंतर - जोइस - वेमाणिया एगंतसायं वेयणं, वेयंति आहच्च असायं, पुढविक्काइया जाव मणुस्सा वेसायाए वेयणं वेयंति - आढच सायमसाय से तेणट्टेण०) लवनयति, वानव्यन्तर, ज्योतिष भने वैमानि हेवे। એકાન્ત સુખરૂપ વેદનાને ભાગવે છે અને કયારેક દુઃખ પણ ભાગવે છે. પૃથ્વીકાયિકથી લઈને મનુષ્ય પન્તના જીવા વિવિધરૂપે વેદનાને ભાગવે છે એટલે કે કયારેક સુખ ભગવે છે અને કયારેક દુઃખ ભગવે છે. હે ગૌંતમ ! તે કારણે મેં એવું ( પૂકિત ) કથન કર્યુ છે - ટીકા-જીવને અધિકાર ચાલી રહ્યો છે, તે કારણે સુત્રકારે આ સૂત્રમાં જીવાના સુખદુ.ખનું પ્રતિપાદન કર્યું છે. તેમાં અન્ય મતવાદીએની માન્યતાનું ખંડન કરીને સ્વસિધ્ધાંતની માન્યતાનુ પ્રતિપાદન કર્યું" છે. ગૌતમસ્વામી પ્રભુને એવા પ્રશ્ન પૂછે છે કે • उत्थियाणं भंते! एवं भाइक्खति, जाव पति હે ભદન્ત ! અન્ય મતવાદીઓ એવું જે કહે છે, એવું જે વિશેષ કથન (ભાષણ) કરે છે, એવી જે પ્રજ્ઞાપના *रे छे मने मेवा ने अ३४२ ' एवं खलु सच्वे पाणा, सव्वे भूया, 1
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy