SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श.६ उ.१० सू.३ अन्यतीर्थिकमतनिरूपणम् २१९ - नैरयिकः, स्यात कदाचित् . अनैरयिकोऽपि, एवं नैरयिकोऽपि च स्यात्कदाचित् भवसिद्धिकः, स्यात् कदाचित् अभवसिद्धिकोऽपि भवेत् , 'एवं दंडओ, जाव-वेमाणियाणं' एवं नैरयिकस्य भवसिद्धिकेन सह आलापकवदेव दण्डको ज्ञातव्यः यावद्-वैमानिकानाम् ॥ सू० २ ॥ अन्यतीर्थिकवक्तव्यता । मूलम्-अण्णउत्थियाणं भंते ! एवं आइखंति, जावपरूवेंति एवं खल्लु सव्वे पाणा, भूया, जीवा, सत्ता एगंतदुक्खं वेयणं वेयंति, से कहमेयं भंते ! एवं? गोयमा ! जपणं ते अण्णउत्थिया, जाव-मिच्छं ते एवं आहंसु, अहं पुण गोयमा ! एवं आइक्खामि, जाव-परूवेमि-अत्थेगइया पाणा, भूया, जीवा, सत्ता; एगंतदुक्खं वेयणं वेयंति, आहच्च सायं, अत्थेगइया पाणा, भूया, जीवा, सत्ता एगंतसायं वेयणं वेयंति, आहञ्च असायं वेयणं वेयंति, अत्थेगइया पाणा, भूया, जीवा, सत्ता वेमायाए वेयणं वेयंति, आहच्च सायमसायं । से केणट्रेणं. ? गोयमा! नेरइया एगंतदुक्खं वेयणं वेयंति, आहच्च सायं, भवणवइ-वाणमंतर-जोइस-वेमाणिया एगंतसायं वेयणं वेयंति यिक भी हो सकता है इसी तरह 'नेरइए वि य सिय भवसिद्धिए सिय अभवसिद्धए' जो नैरयिक होता है वह भी भवसिद्धिक भी हो सकता है और अभवसिद्धिक भी हो सकता है। ‘एवं दंडओ जाव वेमाणियाणं' नैरयिक के भवसिद्धिक के आलापक को तरहसे ही यावत् वैमानिकों तक का दण्डक जानना चाहिये ॥सू० २॥ पाणु 5 छे, मे प्रभारी नेरइए विय सिय भवसिद्धिए, सिय अभवसिद्धिए' જે નારક હોય છે તે કયારેક ભવસિધિક પણ હોઈ શકે છે અને કયારેક અભવસિધિક पा! 2 छे एवं दंडओ जाव वेमाणियाणं' यिना अपसि५४ આલાપકની જેમ જ વૈમાનિકે પર્યંતના દડકેના આલાપકે પણ સમજવા ૨
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy