SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ अमेयचन्किा टीका श.६ उ.१० मु.१ अन्यतीर्थिकमतनिरूपणम् २०७ दीव दीव तिहिं अच्छरा निवाएहिं तिसत्तक्खुत्तो अणुपरियटित्ताणं हव्व आगच्छेज्जा' यावत् इदम् एवं कृत्वा, अयमहं । प्रस्थित इत्येवमुच्चार्य केवल. कल्पं सम्पूर्णम् जम्बूद्वीपं द्वीपं त्रिभिः चप्पुटिकानिपातः मध्यमाङ्गुष्ठसंयोगाघातजन्यध्वनिजनकच्छोटिकाव्यापारैः त्रिसप्तवारम् एकविंशतिवारान अनुपर्यटय प्रदक्षिणीकृत्य खलु शीघ्रम् आगच्छेत् पुनः परावर्तेन भगवानाह'से गुणं गोयमा ! से केवलकप्पे जंबूद्दोवे दीवे तेहिं घाणपोग्गलेहिं फुडे ?' हे गौतम ! तत् नूनं निश्चितमवश्यं स केवलकल्पो जम्बूद्वीपो द्वीपः तैः पूर्वोक्तः घ्राणपुद्गलैः सम्पूर्णजम्बूद्वीपव्याप्तत्वात् तद्वर्तिजनघ्राणप्रविष्टगन्धपुद्गलैः स्पृष्टः स्पर्शविषयी कृतो नु ? गौतमः स्वीकरोति-'हंता, फुडे' हे भदन्त ! हन्त सत्यम् सर्वत्र प्रसृतैः जनघ्राणप्रविष्टगन्धपुद्गलैंः जम्बूद्वीपो नूनं स्पृष्टः व्याप्तः । ततो भगवानाह-चक्किया णं गोयमा ! केइ तेसिं घाणपोग्गलाणं इणामेव कटु केवलकप्प जंबुद्दीव दीवं तिहिं अच्छरानिवाएहिं तिसत्तखुत्तो अणुपरियट्टित्ता णं हवं आगच्छेन्जा' उसे लेकर 'यहमैं चला' ऐसा कह कर इस समस्त जम्बूद्वीप के २१ बार ३ चुटकी बजाने में जितना समय लगता है इतने समय में चक्कर लगाकर शीघ्र वापिस आजावे तो कहो 'गोयमा' हे गौतम ! 'से गूणं से केवल कप्पे' नियमसे वह केवलकल्प-सम्पूर्ण 'जम्बूद्दीवे दीवे' जम्बू द्वीप इन पूर्वोक्त घ्राण पुद्गलों से जम्बू द्वीपवर्ती जनोंकी घ्राणइन्द्रिय में प्रविष्ट गंध पुद्गलों से स्पृष्ट हो जायगा न ? गौतम कहते हैं 'हंता, फुडे' हां भदन्त! वह समस्त जम्बूद्वीप जनघ्राणप्रविष्ट गन्ध पुद्गलों से नियम से व्याप्त हो जावेगा। तब प्रभु कहते हैं 'चक्किया णं गोयमा ! केइ तेसिं घाणपोग्गलाणं कोलटिमायमवि जाव उवद्तिहिं अच्छरानिवाएहि तिसत्तखुत्तो अणुपरियट्टित्ताणं हव्वं आगच्छेज्जा' તેને (હાથમાં) લઈને “આ ઉપડયો” એવું કહીને ત્રણ ચપટી વગાડતા એટલે સમય લાગે એટલા સમયમાં તે સમસ્ત જંબૂદીપની ૨૧ વાર પ્રદક્ષિણા કરીને પિતાને સ્થાને पा। मावी तय छे. तो 'गोयमा ! गौतम ! 'से गृण से केवलकप्पे' नियमथी ते स पूर्ण 'जंबद्दीवे दीवे ही५ मे पूरित गायी- (मुदीपमा રહેતા લેકની ઘણેન્દ્રિયમાં પ્રવેશેલાં ગંધપગલેથી) સ્પર્શશે કે નહીં સ્પર્શાય? गौतम स्वामी ४ छ- 'हता. फुडे' , HE-त! ते समस्त नही५ नाप्रविष्ट ગન્ધપગલાથી અવશ્ય વ્યાપ્ત થઈ જશે. ત્યારે મહાવીર પ્રભુ તેમને પૂછે છે કે चक्किया णं गोयमा! केइ तेसिं घाणपोग्गलागं कोलहिमायमवि जाव
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy