SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ भगवतीस २०४ मात्रमपि, लिक्षामात्रमपि अभिनिर्वर्त्य - वहि: - निष्काश्य उपदर्शयितुं नोशक्नुयात् कश्चित् इति पूर्वेणान्वयः, ' से कहमेयं भंते ! एवं तत् कथमेतत् हे भदन्त ! एवम् ? कोऽपि पुरुषः राजगृहनगरस्थसर्वजीवानां मुखं दुःखं वा वहिः निःसार्य प्रदर्शयितुं न समयः इति यद् अन्यतीर्थिकैः प्रतिपादितं तत किं सत्यमिति प्रश्नः, भगवानाह - 'गोयमा ! जं णंते अण्णउत्थिया एवं आइवखंति, जात्र-मिच्छं ते एव आसु' हे गौतम ! यत् ते अन्ययुथिकाः - अन्यतीर्थिकाः एवम् उक्तप्रकारेण आख्यान्ति यावत् - भापन्ते, प्रज्ञापयन्ति, प्ररूपयन्ति, ते अन्यतीर्थिकाः एवम् उक्तप्रकारं मिथ्या आहुः । 'अहं पुण गोमा ! एवं आइक्खामि, जाव - परूवेमि' हे गौतम ! अहं पुनः अहं तु एवं चक्ष्यमाणप्रकारेण आख्यामि यावत् - भाषे, प्रज्ञापयामि, प्ररूपयामि, यत्'लोएव यणं सव्वजीवाणं णो चक्किया, कोड मुहं वा, तं चेत्र, जावजितना भी, 'लिक्खामायमवि' लीख के जीतना भी 'अभिनिव्वहेत्ता' पाहर निकाल कर 'उबदसित्तए' दिखलाने के लिये 'णो चक्किया' समर्थ नहीं है । सो कहमेयं भंते । एवं' हे भदन्त ! उनका यह कथन ऐसा ही है - अर्थात् सत्य है क्या ? इस के उत्तर में प्रभु उनसे कहते हैं कि 'गोमा' हे गौतम ! (जं णं ते अण्णउत्थिया' जो वे अन्यतीर्थिकजन 'एवं' आइक्खति जाव मिच्छंते एवं आहंसु' ऐसा कहते हैं यावत्- भाषण करते हैं, प्रज्ञापित करते हैं, प्ररूपित करते सो वे इस प्रकार से मिथ्या कथन करते हैं । 'अहं पुण गोयमा !' मै तो हे गौतम ! ' एवं ' आइक्खामि' इस विषय में ऐसा कहता हूं - यावत्- 'भाषण करता हूं प्रज्ञापित करता हूं, प्ररूपित करता हूं' कि 'सव्वलोए वि य णं सव्वजीवाणं कोड सुहं वा तं चैव जाव उवदंसित्तए लिक्खामायमत्रि 'सीम नेटसा प्रभाशुभां पशु 'अभिनिव्वट्टेत्ता ' महार अढीने 'उवदंसित्तए ' ताववाने ' णो चक्किया ' समर्थ नथी. 'कहमेयं भंते ! एवं ' તે હે ભન્ત! શું તેમનુ તે કથન સત્ય છે? તેના જવાખ भापता महावीर प्रभु उडे छे- 'गोयमा !' हे गौतम ! ' जं णं ते अण्णउत्थिया एवं आइक्वंति जाव मिच्छंते एवं आईसु' અન્ય મતવાદીઓ એવું જે કહે છે, ભાષણ કરે છે, પ્રજ્ઞાપના કરે છે અને પ્રરૂપણા ४ने छे, ते तेभनु उथन भिथ्या (नूङ) समन्वु. 'अहं पुण गोयमा' हे गौतम! हुँ तो ' एवं आइक्खामि 'धुं हुं छ, भाषण ४३ ४, अज्ञापित , ने ३ ३ ॐ सव्वलोए वियणं सन्नजीवाणं कोई सुईवा तचैव जाव "
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy