SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श. ६ उ. ८ सू.२ आयुर्वन्धस्वरूपनिरूपणम् १३७ भेदात्मको दण्डकः प्रतिपादितस्तथैव नैरयिकादारभ्य वैमानिकपर्यन्तं मत्येकं द्वासप्ततिभेदकरणेन चतुर्विंशतिदण्डका अपि वोध्याः । एवं च समुच्चयजीब मारभ्य वैमानिकपर्यन्तं पञ्चविंशतिदण्डकानां द्वासप्तत्या गुणने जानाः सर्वे भङ्गाः अष्टादश शतानि (१८००) इति । ।। इदम् अष्टादशशतसंख्यकभङ्गमदर्शकं कोष्टकम् ॥ ७ जातिगोत्रनियुक्ताः १ जातिनामनिधत्ताः २ जातिनामनिधत्तायुष्काः ३ जातिनामनियुक्ताः ४ जातिनामनियुक्तायुप्काः ५ जातिगोत्र निधताः ६ जातिगोत्रनिधत्तायुकाः एते द्वादशभेदाः जाति १- गति २- स्थित्य ३ - वगाहना ४प्रदेश ५ नुभाग ६ रूपैः पभिर्गुणिता जाताः सर्वे द्वासप्ततिः ( ७२ ) एते द्वासप्ततिसंख्यका भङ्गाः समुच्चयजीवादारभ्य वैमानिकदेवपर्यन्त पञ्चविंशतिसंख्या: गुणिता जाताः सर्वेऽष्टादशशतानि (१८०० ) ८ जातिगोत्रनियुष्कायुष्काः ९ जातिनामगोत्रनिधत्ताः १० जातिनामगोत्र निघचायुष्काः ११ जातिनामगोत्र नियुक्ताः १२ जातिनामगोत्र नियुक्तायुष्काः किया गया है, उसी प्रकार नैरयिकसे लेकर वैमानिक पर्यन्त प्रत्येक ७२ भेद करने से चावीस दण्डक भी हो जाते हैं ऐसा जानना चाहिये । इस तरह समुच्चय जीवको लेकर वैमानिक पर्यन्त हुए २५ दण्डकोंके ७२ से गुणा करने पर १८०० भंग हो जातें हैं । अठारह सौ १८०० भंगों का प्रदर्शन करनेवाला यह कोष्ठक है" जातिनामनिधत्त ५ जातिगोत्रनिधत्त ६ जातिगोत्रनियुक्तायुष्क ७ जातिगोत्र नियुक्त २ जातिनामनिधत्तायुष्क ३ जातिनामनियुक्त ४ जातिनाम नियुक्तायुष्क ८ जातिगोत्र नियुक्तायुष्क વૈમાનિકા પÖન્તના કુલ ૨૫ દકાનુ પ્રતિપાદન કરવું જોઇએ, જેવી રીતે જીવ’ પદની સાથે છર ભગ (વિકલ્પા) નુ પ્રતિપાદન કરવામાં આવ્યું છે, એજ પ્રમાણે વૈમાનિકા પન્તના પ્રત્યેક પદની સાથે ૭ર-૭ર ભંગનુ પ્રતિપાદન કરવું જોઇએ આ રીતે ૭૨ ને ૨૫ વડે ગુણવાથી કુલ ૧૮૦૦ ભંગ થાય છે ૧૮૦૦ ભંગાનું પ્રદર્શીન જાતનામ નિધન (૨) જાતિનામ નિધત્તાયુક ( 3 ) भतिनाम नियुत (૪) જાતિનામ નિચુકતાયુક A કરનાર કાઠે(૫) જાતિગેત્ર નિધો (૬) જાતિગેાત્ર નિષત્તાયુક (७) भतिगोत्र नियुक्त (८) भतिगोत्र नियुताचुष्टु
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy