SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका. श. ६. उ.८ सू.२ आयुर्वन्धस्वरूपनिरूपणम् १२९ निधत्ता, अवगाहनानाम निधत्ताः प्रदेशनामनिधत्ताः' इति संग्राह्यम्, भगवानाह - 'गोयमा ! जाइनाम निहत्ता वि जात्र अणुभागनाम निहत्ता वि' हे गौतम ! नीवाः खलु जातिनामनिधत्ता अपि यावत् - अनुभागनामनिधत्ता अपि भवन्ति यावत्करणात् गतिनामनिधत्ता अपि, स्थितिनामनिधत्ताः अपि अवगाहनानामनिघत्ताः अपि प्रदेशनामनिधता अपि इति संग्राहचम् । 9 'दंडओ जाव वेमाणियाणं' दण्डको यावद् वैमानिकानाम्, अयं षट्संख्यात्मको दण्डको यावत वैमानिकानां वैमानिकदेवपर्यन्तानां समुच्चयजीवमारभ्य पञ्चविं शतिपदानां बोध्यः, सर्वेषामेषां पूर्ववदेव व्याख्या बोध्या नवरम् जात्यादि नाम्नां या स्थितिः ये च प्रदेशाः, यश्चानुभागः, तत् स्थित्यादिनाम- अत्रगाहनानाम शरीरनामेति । अयमेको दण्डको त्रैमानिकान्तः समुच्चयजीवनामनिधत्तः प्रदेशनामनिधत्त' इनपदोंका संग्रह हुआ है। इसके उत्तर में प्रभु गौतमसे कहते हैं कि 'गोयमा ! हे गौतम ! 'जाइनामनिहत्ता चि जाव अणुभागनामनिहत्ता वि' जीव जातिनाम निघत्त भी होते हैं यावत् अनुभोगनामनिधत भी होते हैं, यहां यावत् पदले गतिनाम निधत्त भी होते है स्थितिनामनिधत भी होते हैं, अवगाहनानाम निघत भी होते हैं, प्रदेशनामनिधत भी होते हैं यह सब पाठ ग्रहण हुआ है । 'दंडओ जाव वैमाणियाणं' यह छ संख्यात्मक दण्ड यावत् वैमानिक तक समुच्चय जीवसे लेकर पच्चीस पदों का जानना चाहिये । इन सबकी व्याख्या पहिले जैसी ही हैंविशेषता इस प्रकार से है - जात्यादि नामोंकी जो स्थित है, जो अनुभाग हैं, वह स्थित्यादि नाम, अवगाहना नाम और शरीर नाम है ऐसा यह एक दण्डक है । और यह दण्डक वैमानिक तक समुનામ નિધત્ત, અવગાહના નામ નિધત્ત અને પ્રદેશનામ નિષન્ત ” આ પદાના સગ્ર થયા છે. ગૌતમ સ્વામીના ઉપર્યુક્ત પ્રશ્નનેા ઉત્તર આપતા મહાવીર પ્રભુ કહે છે— " गोयमा !" हे गौतम । “जाइनामनिहत्ता वि जाव अणुभागनाम निहत्ता वि" हे गौतम! लव लतिनाम निषत्त पशु होय है, गतिनाम निघत्त पशु होय છે, સ્થિતિનામ નિધત્ત પણ હાય છે, અવગાહના નામ નિધત્ત્વ પણ હાય છે, પ્રદેશ નામ નિંધા પણ હાય છે અને અનુભાગ નામ નિત પણ હાય છે. : वैमानि 66 दंडओ जाव वैमाणियाण " पर्यन्तनां यह। વિષે સમજવા અહી સમુચ્ચય જીવથી લઈને વૈમાનિક સુધીનાં ૨૫ પદા ગ્રહણ કરાયા છે એ સૌની વ્યાખ્યા પહેલાં ખતાવ્યા પ્રમાણે જ છે વિશેષતા આ પ્રમાણે છે. જાત્યાદિ નામેાની જે સ્થિતિ છે, જે તે સ્થિત્યાદિ નામ, અવગાહના નામ અને શરીરનામ વમાનિક પર્યન્તના સમુચ્ચય દડક એક અને પ્રદેશ છે, જે અનુભાગ છે છે, ૨૪ એવું આ એક દંડક બન્ને દંડક છે અને મળીને ૨૫
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy