SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ अमेयचन्द्रिका टीका श.६ उ.८ सू.२ आयुर्वन्धस्वरूपनिरूपणम् १२१ टीका-पूर्वम् बादराः पृथिवीकायादयो निरूपिताः, ते च आयुर्वन्धे सति भवन्ति, अतः आयुर्वन्धं निरूपयितुमाह-' कइविहेणं भंते' इत्यादि । 'कइ विहेणं भंते ! आउयवंधए पण्णत्ते ?' गौतमः पृच्छति-हे भदन्त ! कतिविधः कियत्मकारः खलु आयुर्वन्धः प्रज्ञप्तः ? भगवानाह-गोयमा ! छबिहे आउयवंधे पण्णते' हे गौतम ! षड्रविधः पट्मकारकः खलु आयुर्वन्धः प्रज्ञप्तः । 'तं महा'-तद्यथा-ते षट्मकारा यथा 'जातिनाम निहत्ताउए' ?-जातिनामनिधत्तायुः, मातिः-एकेन्द्रियद्वीन्द्रियादिका पञ्चविधा जातिः, सैव 'नाम' इति जातिनाम, तच्च नामकर्मणः उत्तरप्रकृतिविशेषः, जीवपरिणतिर्वा, तेन सह निधत्तं= टोकार्थ-पहिले यादर पृथिवीकाय आदिका निरूपण किया गया है सो जीव इस पर्यायरूप तब होता है, कि जब वह इस प्रकारकी आयुका बंध करता है अतः सूत्रकार आयुके बंधका निरूपण इस सूत्र द्वारा कर रहे हैं इसमें गौतमने प्रभुसे ऐसा पूछा है कि 'कइ विहेण भंते ! आउयबंधए पण्णत्ते' हे भदन्त ! आयुकाबंध कितने प्रकारका होता है ? इसके उत्तरमें प्रभु उनसे कहते हैं 'गोयमा' हे गौतम ! 'छविहे ओउयबंधे पण्णत्ते' आयुका बंध ६ प्रकारका होता है । 'तंजहावे ६ प्रकार ये हैं 'जाइनामनिहत्ताउए' एक जातिनामनिधत्तायु जाति एकेन्द्रियजाति, दो इन्द्रियजाति इत्यादि रूपसे पांच प्रकारकी होती है, सो इसरूप जो नाम है वह जातिनाम है है यह जातिनाम नामकर्मकी उत्तरप्रकृतियों में से एक प्रकृति है । अथवा जीवकी एक प्रकारकी परिणतिका नाम भी जातिनाम है ટીકાથ–પહેલા પ્રકરણમાં બાદ૨ પૂથ્વીકાય આદિનું નિરૂપણ કરવામાં આવ્યું છે. જીવ એ પર્યાયમાં ત્યારે જ ઉત્પન્ન થાય છે, કે જે તેણે તે પ્રકારના આયુબ ધ કર્યો હોય છે તેથી આયુબંધનું નિરૂપણ કરવા નિમિત્તે નીચેના પ્રશ્રનેત્તરે આપે છે– गतम स्वामी महावीर प्रभुने मेवे। प्रश्न पूछे छे , " कहविहेणं भंते ! आउयबंधए पण्णते ?"HE-d! मायुम धना ४८ ४२ छ ? उत्तर“गोयमा!" गीतम! “छविहे आउयवंधे पण्णत्ते" मायुम ना ६ २ छे. (तंजही) ते ६ ५४२ मा प्रमाणे छ - "जाइनाम निहत्ताउए" (૧) જાતિ નામ નિધતાયુ એકેન્દ્રિય, હીન્દ્રિય આદિ પાંચ જાતિ હોય છે, એવું જે નામ છે તેને જાતિનામ કહે છે નામકર્મની ઉત્તર પ્રકૃતિમાંની એક પ્રકૃતિ આ જાતિનામ છે. અથવા-જીવની એક પ્રકારની પરિણતિનું નામ પણ જાતિનામ છે, તેની H
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy