SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे ११६ णं भंते ! इसीसे रयणप्पभा पुढवीए अहे वायरे अगणिकाए ? गोयमा ! णो इणट्टे समट्ठे, गण्णत्थ विग्गहगइसमानएणं' इत्यादि, सौधर्मादिपञ्चकल्पोपरितननवम देवलोकादि सिद्धशिलापर्यन्तेषु कृष्णराजिषु च 'आऊतेऊवणस्सङ्घ' अष्काय - तेजस्काय - वनस्पतिकायाः वक्तव्याः, तदालापकश्च 'अस्थि णं भंते ! वायरे आउकाए, वायरे तेउकाए, वायरे वणस्सइकाए ? गो इणट्टे समट्टे णण्णत्थ विग्गह गइ समावन्नएणं' अस्ति खलु । लान्तकादिषु वादरः अष्कायः, वादरः तेजस्कायः, बादरो वनस्पतिकायः, गौतम ! नाय - मर्थः समर्थः, किन्तु विग्रहगतिसमापन्नकान् वादराकायादीन् विहाय इति गाथार्थः ॥ म्र० १ ॥ प्रकार से है 'अस्थि णं इमीसे रयणप्पभाए पुढवीए अहे वायरे अगणिकाए ? गोधमा ! णो इणट्टे समट्ठे, णण्णत्थ विग्गहगइसमावन्नएणं' | सौधर्मादिक पांचकल्पोंके ऊपर के जो वाकी के नौ और देवलोक हैं, उनमें तथा नवग्रैवयिक एवं पांच अनुत्तर विमानों में तथा कृष्णराजियों में 'आऊतेऊ वणस्सह' अष्काय, तेजकाय और वनस्पतिकाय कहना चाहिये आलापकका आकार इस प्रकार से है 'अत्थिणं भंते ! वायरे आउकाए, बायरे तेउकाए, बायरे वणस्सइकाए' हे भदन्त ! लान्तक आदि देवलोकों में बादर अष्काम, बादर तेजस्काय, वादर वनस्पतिकाय हैं क्यों ? उत्तर में प्रभु कहते हैं हे गौतम ! यह अर्थ समर्थ नहीं है अर्थात् लान्तक आदि कल्पों में विग्रहगति समापनक बादर अप्कार आदिकोंको छोडकर वहीं पर અગ્નિકાય વિષયક પ્રશ્નોત્તરા થવા જોઇએ. તે પ્રશ્નોત્તરરૂપ આલાપક આ પ્રમાણે સમજવા'अस्थिणं भंते । इमी से रयणप्पभाए पुढवीए अहे वायरे अगणिकाए ?' 'गोयमा ! णो इणट्टे समट्ठे, गण्णत्थविग्गहगइ समावन्नएणं ॥ सौधर्भ साहि પાંચ કલ્પેાની ઉપર જે માકીના નવ દેવલાક છે તેમાં તથા ત્રૈવેયકામાં અને પાંચ अनुत्तर विभानोभां तथा सॄष्णुरानि 'आऊ तेऊ वणस्सई' अधूमाय, तेन्स्य मने वनश्यतिभयना विषे प्रश्नोत्तराय भासाया अभी सभा - 'अस्थिणं भंते ! वायरे आउकाए, वायरे तेउकाए, वायरे वणस्सइकाए ?' डे महन्त ! લાન્તક આદિ દેવલાકમાં ખાદર અપ્કાય, બાદર તેજસ્કાય અને ખાદર વનસ્પતિકાયને સદ્ભાવ છે. ખરા ? તેને ઉત્તર આપતા મહાવીર પ્રભુ કહે છે કે એ વાત સંભવિત નથી. લાન્તક આદિ કલ્પમાં વિગ્રહગતિસમાપન્નક બાર અમ્રાય દિના
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy