SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिकाटीका श.६ उ.७ सू.४ सुपमसुषमाधरकनिरूपणम् पातिकम्त्रोक्तं संग्राखम्, उद्दालकाविशेषणं बोध्यम् । तानेव षविधान मनुष्यानाह-'तं जहा-पम्हगंधा, मियगंधा, अममा, तेयतली, सहा, सणिचारा' तद्यथा-पद्मगन्धाः पद्मसमगन्धवन्तः, मृगगन्धाः मृगमद (कस्तूरी) समगन्ध वन्तः, भममाः, नास्ति मम ममत्वं येषां ते अममाः ममतारहिता इत्यथः, तेजस्तलिन', तेजः, तलं रूपं च येषां ते तेजस्तलिन; तेजस्विनः रूपवन्तव परमपराक्रमसौन्दर्यशालिनः इत्यर्थः, सहाः-सहन्ते इति सहाः सहनशीलाः समर्थाश्र, शनधारिणः शनैः मन्दं मन्दम् संभ्रमाभावात् अनुत्सुकत्वाच चरितुं चिचरितं शीलं येषां ते शनैश्वारिणः शान्तस्वभावतया गजवद्मन्दगमनकर्तारः मनुष्या भासन् इति भावः । अन्ते गौतमः उपयुक्तं स्वीकुर्वमाह 'सेवं भंते ! सेवं भंते ! ति तदेवं भदन्त ! तदेवं भदन्त ! इति । हे भदन्त ! तदेवं भवदुक्तं सर्व सत्यमेवेति ॥ मू० ४ ॥ इति श्री-जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्रीघासीलालबतिविरचितायां श्रीभगवतीसूत्रस्य प्रमेयचन्द्रिकाख्यायां व्याख्यायां षष्ठशतकस्य सप्तमोद्देशकः समाप्तः ॥ ६-७॥ सालमंतो' इत्यादि पाठ संगृहीत हुआ है । इस पाठके शब्दोंका अर्थ भोपपातिक सूत्रकी टीकामें करदिया गया है । ये सब विशेषण उद्दालक वृक्ष के हैं। छह प्रकारके मनुष्य ये है 'तं जहा' जैसे 'पम्हगंधा, मियगंधा, अममा, तेयतली, सहा सर्णिचरा' पनकी जैसी गंधवाले, कस्तूरी की जैसी गंधवाले, ममताभावसे रहित, तेजस्वी, रूपशाली परमपराक्रम एवं सौंदर्यशाली, सहनशील समर्थ, एवं संभ्रमका अभाव होजाने से तथा अनुत्सुकता से रहित हो जानेके मन्दर चाल चलने वाले थे । तात्पर्य यह है कि शान्त स्वभाव होनेसे वे गजकी चाल जैसी चाल चलते थे । अन्तमें गौतम उपઔપપાતિક સૃગની ટીકામાં આપવામાં આવેલ છે તે બધાં પદે ઉદ્દાલક વૃક્ષનાં विशेष प्रारना मनुष्या गावामी भाव छ- (तंजरा) म पम्हगंधा, मियगंधा, अममा, तेयतली, सहा, सर्णिचरा' (१) पाना रवी गया, (२) स्तूरीना वीणा (3) ममता लावधी २हित, (४) तस्वी , સુંદર–પરમ પરામ અને સૌંદર્યશાળી (૫) સહનશીલ અને (૬) સંમને અભાવ થઈ જવાને કારણે તથા ઉત્સુકતાથી રહિત થઈ જવાને કારણે ધીમે ધીમે ચાલનારા. કહેવાનું તાત્પર્ય એ છે કે શાન્ત સ્વભાવવાળા હોવાથી તેઓ ગજના જેની ગતિથી ચાલતા હતા.
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy