SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिकाटीका श.६ उ.७ सू.४ सुषमसुषमाधरकनिरूपणम् ८५ टीका-कालाधिकारात् सुषममुषमाकालिकभरतक्षेत्रवक्तव्यतामाह-जम्बु दीवेणं भंते ! इत्यादि । 'जंबुद्दीवेणं भंते ! दीवे इमीसे उस्सप्पिणीए सुममसुसमाए समाए उत्तमट्टपत्ताए' गौतमः पृच्छति-हे भदन्त ! जम्बूद्वीपे खलु द्वीपे अस्याम् वर्तमानायाम् उत्सर्पिण्याम् सुषमसुषमायाम् चतुःसागरोपमकोटीकोटी कालरूपायाम् समायाम् उत्तमार्थप्राप्तायाम् उत्तमान् तत्कालापेक्षया उत्कृष्टान् मायुष्कादीन् अर्थात् प्राप्तायाम् उत्कृष्टावस्थां गतायामित्यर्थः भारतस्य वर्षस्य भरतक्षेत्रस्य कीदृशः आकार-भावमत्यवतारः-आकाराश्च भावाश्चेति आकार भावास्तेषां प्रत्यवतारः आविर्भावः आसीत् ? भगवानाह-'गोयमा ! बहुसमरमणिज्जे भूमिभाग होत्था' हे गौतम ! भारतवर्षस्य बहुसमरमणीयः बहुसमा अत्यन्तसमतलः नतु विषमः उच्चावचः, टीकार्थ-कालका अधिकार चल रहा है इस कारण सुषमसुषमा कालके समयमें भरतक्षेत्र कैसा था इस वक्तव्यताको सूत्रकारने इस सूत्रद्वारा प्रकट किया है इसमें गौतमस्वामीने प्रभुसे ऐसा पूछा है कि 'जंबूदोवे णं भंते ! दीवे इमीसे ओस्सप्पिणीए सुसमसुसमाए समाए उत्तमट्ठपत्ताए' हे भदन्त ! इस जंबूद्वीप नामके द्वीपमें इस वर्तमान अवसर्पिणीमें सुषमसुषमा कालमें जो कि चार सागरोपमकोट। कोटीका है तथा जिसमें आयुकाय आदि सबसे उत्कृष्ट होते हैं भरतक्षेत्र में आकारोंका और भावोंका आविर्भाव कैसा था ? उत्तरमें प्रभु उनसे कहते हैं कि 'गोयमा' हे गौतम ! उस समयमें भरतक्षेत्र का 'बहुसमरमणिज्जे भूभिभागे होत्था' भूमिभाग अत्यन्त समतल ટીકાર્થ-કાળનું નિરૂપણ ચાલી રહ્યું છે, તે કારણે સુષમસુષમાકાળે ભરતક્ષેગની કેવી સ્થિતિ હતી, તે આ સૂત્રમાં સૂત્રકારે પ્રકટ કરેલ છે–આ વિષયને અનુલક્ષીને ગૌતમ स्वामी महावीर प्रसुने मेवे। प्रश्न पूछे छे । 'जंबद्दीवे णं दीवे इमीसे ओस्सप्पिपीए सुसमसुसमाए समाए उत्तमट्टपत्ताए'3 Hd दी५ नामना દ્વિીપમાં આ વર્તમાન અવસર્પિણીને સુષમસુષમા કાળે (તે સુષમસુષમા કાળ ચાર સાગરેપમ કેડાછેડીને કહ્યો છે, અને તેમાં આયુ, કાય આદિને સૌથી ઉત્કૃષ્ટ કહ્યાં છે) ભરત ક્ષેત્રમાં આકારોને તથા ભાવેને આવિર્ભાવ કે હતે? મહાવીર પ્રભુ કહે છે'गोयमा!! गौतम! ते सभरे भरक्षेत्र 'वहसमरमणिज्जे भूमिभागे होत्था' ભૂમિભાગ અત્યન્ત સમતલ હતે (ખાબડ-ખૂબડ, ઉંચનીચે ન હત) અને અતિશય
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy