SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिकाटीका श. ६ उ ७ सृ. ४ सुषमसुषमाद्यरकनिरूपणम् ८३ भूमिभागे होत्था, से जहा नामए आलिंग पुक्खरे इवा०, एवं उत्तर कुरु वत्तवया नेवा, जाव- आसयंति, सयंति, तीसेणं समा भारहेवासे तत्थ तत्थ - देसे देखें तहि बहवे उराला कुद्दाला; जाव - कुसविकुसविसुन्दरुक्खमूला, जाव - छविहा मणुस्सा अणु सज्जित्था; तं जहा - पम्हगंधा; मियगंधा; अममा; तेयतली; सहा सणिचारा, सेवं भंते ! सेवं भंते! ति ॥ सू० ४ ॥ छाया - जम्बूद्वीपे भदन्त ! द्वीपे अस्याम् अवसर्पिण्याम् सुषमसृषमायां समायाम् उत्तमार्थप्राप्तायाम् भारतस्य वर्षस्य कीदृशः आकार-भावमत्यत्रतारआसीत्, गौतम ! बहुसमरमणीयो भूमिभाग आसीत् तद्यथा नाम आलिङ्गपुष्कर इति वा० एवम् उत्तरकुरुवक्तव्यता ज्ञातव्या यावत्-आसीदन्ति, शेरते । तस्यां समायां भारते वर्षे तत्र तत्र देशे देशे, तत्र तत्र वहवः उदाराः कुद्दालाः सुषमसुषमाकाल के भरतक्षेत्रकी वक्तव्यता'जंबूद्दीवेण भंते !' इत्यादि । सूत्रार्थ - (जंबूद्दीवेण भंते ! दीवे इमीसे ओस्सप्पिणीए सुसमसुसमाए समाए उत्तमट्ठपत्ताए भरहस्स वासस्स केरिसिए आगारभाव - पडोयारे होत्था) हे भदन्त ! जंबूद्वीप नामके इस द्वीपमें, इस अवस पिंणी में उत्तमार्थप्राप्त सुषमसुषमाकालमें भारतवर्षके आकारों और भावोंका आविर्भाव कैसा था ? (गोयमा) हे गौतम ! ( बहुसमरमणिज्जे भूमिभागे होत्या) भूमिभाग बहुसम होने के कारण रमणीय था । (से जहा नामए आलिंगपुक्खरेइ वा एवं उत्तरकुरुवत्तव्वया नेयव्वा સુષમષમાકાળના ભરતક્ષેત્રની વક્તવ્યતા जंबूद्दीवेणं भंते!" प्रत्याहि— सूत्रार्थ - जंबूदीवेणं भंते ! दीवे इमीसे ओस्सप्पिणीए सुसम समाए समाए उत्तमट्ठपत्ताए भरहस्स वासस्स केरिसए आगारभाव पडोयारे होत्या) હૈ ભદન્ત ! જમૂદ્દીપ નામના દ્વીપમાં, આ ઉત્સર્પિણીકાળના ઉત્તમા પ્રાપ્ત सुषभक्षुषभा द्वाणे भरतक्षेत्रना या । तथा भावना आविर्भाव ठेवा तो ? (गोयमा) हे गौतम! ( बहु समरमणिज्जे भूमिभागे होत्या) त्यारे लूभिभाग धाये। ४ सभतस डे।वार्थी रभणीय हतेो ( से जहा नामए आलिंगपुक्खरेइ वा एवं "
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy