SearchBrowseAboutContactDonate
Page Preview
Page 896
Loading...
Download File
Download File
Page Text
________________ कर्मस्थितिप्रज्ञापककोष्ठकम् कर्मनाम । उत्कृष्टा स्थितिः जघन्या स्थितिः। उत्कृष्ट: अ-जघन्यः अवा- उत्कृष्टः वाधा- | जघन्य बाधाकाल वाधाकाला | धाकाल | काल कर्मनिषेकः कर्मनिषेकः सप्तति सागरो- अन्तर्मुहूर्तम् | ७००० सप्तति अन्तर्मुहूर्तम् सप्तसहस्रवर्षन्यूना अन्तर्मुहूर्त न्यूनम् + मोहनीय कर्म पम कोटीकोटयः वर्षशतानि सप्तति सागरोपम कोटीकोट्या अन्तर्मुहूर्तम् - - ज्ञानावरणीय त्रिंशत्सागरो कर्मपम कोटीकोटयः ३००० सहस्र " " वर्षत्रयम् त्रिसहस्रवर्षन्यूनाः त्रिंशद् सागरोपम कोटी कोटयः दर्शनावरणीय " " सकापायात्म " द्वादश मुहूर्तानि वद्धं वेदनीय कर्म अन्तरायिकं कमी अन्तर्मुहर्तम् नामकर्म विशति सागरोपम अप्टौ मुहूर्तानि २००० वर्षाणि । कोटीकोटयः गोत्रकर्म आयुष्यकर्म पूर्वकोटि त्रिभागा अन्तर्मुहर्तम पूर्वकोटि त्रिभाग धिकानित्रयस्त्रिंशत मागरोपमाणि + अन्तर्मुहूर्त शब्दो भिन्न भिन्न जातीय कालवाचकोत्रावगन्तव्यः। अन्तर्मुहूर्तन्यूनानि एकादश मुहूर्तानि अन्तर्मुहूर्त न्यूनम् अन्तमुहूर्तम् | विंशति शतन्यूनाविंशति अन्तर्मुहूर्त न्यूनानि सागरोपम कोटीकोटयः सप्तमुहूर्तानि - | पूर्वकोटि त्रिभाग अन्तमुहूर्त न्यूनम् न्यूनानि नयस्त्रिंशत् । अन्तर्मुहूर्तम् _सागरोपमाणि ॥सू० ४॥
SR No.009314
Book TitleBhagwati Sutra Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages1151
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy