SearchBrowseAboutContactDonate
Page Preview
Page 816
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टी० श० ६ उ०१ सू० २ करणस्वरूपनिरूपणम् ७५ विशेषः पुनरेतावानेव यत् इत्येतेन उपरि वर्णितेन शुमाऽशुभेन करणेण पृथिवी कायिकाः करणतो विमात्रया-विविधया मात्रया कदाचित् मुखात्मिकां सावां वेदनां वेदयन्ति, कदाचिच दुःखात्मिकाम् असातां वेदनां वेदयन्ति किन्तु नो अकरणत: करणं चिना तथाविधवेदनां शुभामशुभां वा वेदयन्ति । तथा 'ओरालियसरीरा सव्वे मुभासुभेणं वेमायाए' औदारिकशरीराः सर्वे जीवाः शुभाऽशुभेन करणेन विमात्रया कदाचित साता वेदनां वेदयन्ति, कदाचित् असावां वेदनां वेदयन्ति । ' देवा सुभेणं सायं ' देवाः शुभेन करणेन साता मुखरूपां वेदनां वेदयन्ति, नो दुःखरूपाम् असाता वेदनां वेदयन्तीति भावः ।। सू०२॥ णओ बेमायाए वेयणं वेयंति, णो अकरणओ) वे कहते हैं कि जो पृथिवीकायिक एकेन्द्रिय जीव हैं ये पूर्वोक्त शुभाशुभ करण बारा, विमात्रा से-भजना से कभी सुखरूप शातावेदना का और कभी दुःखरूप अशातावेदना का-इस प्रकार की विविधमात्रा से-बेदना का अनुभव करते हैं-करण के विना तथाविध शुभाशुभ वेदना का अनुभव नहीं करते। तथा-(ओरालियसरीरा सव्वे सुभास्तुभेणं वेमायाए ) जितने भी औदारिक शरीरवाले-एकेन्द्रिय से लेकर समस्त पंचेन्द्रिय मनुष्य और तिर्यंच जीव हैं वे सब शुभ और अशुभकरण द्वारा ही विमात्रा से कदाचित् सातावेदना का और कदाचित् आसातावेदना का अनुभव करते हैं। (देवा सुभेणं सायं) देव शुभकरण द्वारा साता सुखरूप वेदनाका ही अनुभव करते हैं, दुःखरूप असातावेदना का नहीं ।सू०२॥ करणओ वेमायाए वेयण वेयति ) 8 गौतम । २ यि मेन्द्रिय पो છે તેઓ ઉપર્યુક્ત શુભાશુભ કરણે વડે કયારેક દુઃખરૂપ અશાતા વેદનાને અનુભવ કરે છે, તેઓ કરણ વિના શાતવેદના અને અશાતા વેદનાને અનુભવ કરતા નથી. આ રીતે પૃથ્વીકામાં વિકલ્પ શાતા વેદના અને અશાતા વેદનાના દિનનું પ્રતિપાદન કરાયું છે. (ओरालियसरीरा सम्वे सुभासुभेणं वेमायाए) २८॥ मोहरि शरी२વાળા જીવો છે, (એટલે કે એકેન્દ્રિયથી લઈને સમસ્ત પંચેન્દ્રિય મનુષ્ય અને તિય) તેઓ શુભ અને અશુભ કરણ દ્વારા વિકલ્પ શાતવેદના અને અશાતા વેદનાને અનુભવ કરે છે-એટલે કે કયારેક શાતા વેદનાને અનુભવ કરે छ भने या२४ मतावानानी अनुभव ४२ छे. " देवा सुभेण साय" દેવો શુભ કારણ વડે સુખરૂપ શાતા વેદનાને જ અનુભવ કરે છે. તેઓ દુઃખરૂપ અશાતવેદનાને અનુભવ કરતા નથી. એ સૂત્ર ૨ |
SR No.009314
Book TitleBhagwati Sutra Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages1151
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy