SearchBrowseAboutContactDonate
Page Preview
Page 751
Loading...
Download File
Download File
Page Text
________________ ७३० भगवतीसरे क्रमणं प्रतिक्रमणसहितं धर्म च उपसपा अङ्गीकृत्य खलु विहाँ स्थातुम् इच्छाम: इति पूर्वेणान्वयः । तत्र आदिमान्तिमजिनयोरादिनाथ-महावीरयोरेव नियमेनावश्यं कर्तव्यः सप्रतिक्रमणो धर्मः, अन्येषां तु मध्यमानां द्वाविंशतितीर्थकराणां कदाचित्क एव सहेतुका प्रतिक्रमणधर्मः, उक्तञ्च “सपड्डिक्कमणो धम्मो, पुरिमस्स य पच्छिमस्स य जिणस्स । __ मज्झिमगाण जिणाणं, कारणजाए पडिकमणं" ॥१॥ "सप्रतिक्रमणो धर्मः पूर्वस्य च पश्चिमस्य च जिनस्य । मध्यमकानां जिनानां कारणजाते प्रतिक्रमणम्" ॥२॥ ततो भगवानाह- अहासुहं देवाणुप्पिया ! मा पडिबंधं करेह' भो देवा. जुप्रियाः ! यथासुखं यथा सुखं भवेत्तथा क्रियन्ताम् , किन्तु प्रतिवन्धं विलम्ब जिन-आदिनाथ और महावीर को ही नियम से प्रतिक्रमण सहित धर्म अवश्य करणीय है और अन्य २२ तीर्थकरों को वह प्रतिक्रमण अतिचार लगने पर करने का है-कहा है कि " सपडिक्कमणो धम्मो पुरिमस्स य पच्छिमस्स य जिणस्स। मज्झमगाण जिणाणं कारणजाए पडिक्कमणं ॥१॥" प्रतिक्रमण सहित धर्म आदिजिन औरअन्तिम जिनको होता है और मध्य जिनके कारण होने पर प्रतिक्रमणकिया जाता है। जब उन स्थविरों ने ऐसा कहा-तब श्रमण भगवान महावीर ने उनसे कहा-'अहासुहं देवाणुप्पिया! मा पडिबंधं करेह' हे देवानुप्रियो। जैसा आपको रुचे वैसा आपलोग करें परन्तु इस कार्य में विलम्ब करना જિન (આદિનાથ ભગવાન) અને અતિમ જિન (મહાવીર ભગવાન) ને નિયમથી જ પ્રતિક્રમણ યુક્ત ધર્મ અવશ્ય કરવા યોગ્ય છે. એ સિવાયના ૨૨ તીર્થકરને કયારેક કારણસર જ પ્રતિક્રમણ સહિત આચરવા ગ્ય છે. ४धु छ: " सपडिकमणो धम्मो पुरिमस्स य पच्छिमस्स य जिणस्स । मज्झिमगाण जिणाण कारणजाए पडिकमण ॥१॥" પ્રતિક્રમણ સહિત ધર્મ પહેલા જન તથા છેલલા જીન ભગવાનને ગ્રાહ્ય થાય છે અને મધ્યમ અને કઈ પણ કારણ હોય તેજ પ્રતિક્રમણ કરાય છે. જ્યારે તે સ્થવિરેએ આ પ્રમાણે કહ્યું ત્યારે શ્રમણ ભગવાન મહાવીરે तेभने ४धु-( अहासुह देवाणुपिया! मा पडिबध करेह) देवानुप्रिया! આપને જેમ સુખ ઉપજે તેમ કરે, પણ આવા કામમાં વિલંબ કર જોઈએ
SR No.009314
Book TitleBhagwati Sutra Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages1151
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy