SearchBrowseAboutContactDonate
Page Preview
Page 737
Loading...
Download File
Download File
Page Text
________________ - १६ भगवती विहर्तुम् । यथासुख देवानुप्रियाः ! मा प्रतिवन्धं कुरुत । ततस्ते पापित्यीयाः स्थविराः भगवन्तो यावत्-चरमैः-उच्छ्वास-निःश्वासैः सिद्धाः, यावत्-सर्वदाख पहीणाः, अस्त्येककाः देवलोकेषु उत्पन्नाः ॥ मू० ४ ॥ टीका - 'तेणं कालेणं, तेणं समएणं पासावञ्चिज्जा थेग भगवंतो' तस्मिन् काले तस्मिन् समये खलु पार्थाऽपत्यीयाः पार्श्वनाथसन्तानिकाः पार्श्वनाथशिष्यशिष्याः इत्यर्थः, स्थविराः भगवन्तः । जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति ' यत्रैव यस्मिन्नेव प्रदेशे श्रमणो भगवान महामा पडिबंधं करेह) हे देवानुप्रिय ! तुम्हें जिस प्रकार से सुख हो वैसा फरो पर विलम्ब मतकरो। (तएणं ते पासावच्चिज्जा थेरा भगवंतो जाव चरमेंहिं उस्सासनिस्सासेहि सिद्धा जाव सन्चदुक्खप्पहिणा-अत्थेगइयां देवलोएसु उववन्ना) इस के बाद वे पापित्यी स्थविर भगवन्त यावत् समस्त दुःखों से रहित हो गये और कितनेक स्थविर भगवंत देवलोकों में उत्पन्न हुए। टीकार्थ-कालद्रव्य का अधिकार होने से रात्रिदिवस रूप कालविक्षेप का निरूपण सूत्रकारने इस सूत्र द्वारा किया है-इसमें वे यह प्रकट कर रहे हैं कि (तेणं कालेणं तेणं समएणं) उस काल और उस ममय में (पासावच्चिज्जा थेरा भगवंता) पार्श्वनाथ भगवान के शि. ज्य स्थविर भगवंत (जेणेव समणे भगवं महावीरे) जहां श्रमण भग प्रत३५ ५२ धा२७५ ४२११ भागीये छीमे. ( अहासुहं देवाणुप्पिया ! मा पडिबंध करेह) ३ वानुप्रिया ! मापन २ शते सुभ प तम ४२. पन मावा ममा वि ४२वी ने नडी. (तएणं ते पासावच्चिज्जा थेरा भगवंता जाव चरमेहि उत्सासनिस्सासेहि सिद्धा जाव सम्वदुक्खप्पहोणा-अत्ये गइया देवलोएसु उववन्ना) त्यारा बनायना शिष्य स्थविर मात પંચમહાવત રૂપ ધર્મને ધારણ કરીને સંલેખના આદિ દ્વારા કર્મો ક્ષય કરીને સમસ્ત દુખેથી રહિત બની ગયા એટલે કે કેટલાક સિદ્ધપદને પામ્યા. અને તેમાંથી કેટલાક સ્થવિર ભગવંતે દેવલેકમાં ગયા. ટીકાઈ–કાળ દ્રવ્યને અધિકાર ચાલી રહ્યો હોવાથી રાત્રિદિવસ રૂપ કાળ વિશેષનું સૂત્રકારે આ સૂત્ર દ્વારા નિરૂપણ કર્યું છે. પાર્શ્વનાથના શિષ્ય વિર ભગવતે અને ભગવાન મહાવીરના સંવાદ દ્વારા આ સૂત્રમાં તેનું नि३५४ ४२वामा मायु छ. (तेणं कालेणं तेणं समएणं) ते णे भने ते समये (पासावच्चिज्जा थेरा भगवता ) पाश्वनाथ मानना शिव्यांना शिष्य स्थविर गवत " जेणेव समणे भगवं महावीरे" या श्रम भगवान भरी
SR No.009314
Book TitleBhagwati Sutra Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages1151
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy