SearchBrowseAboutContactDonate
Page Preview
Page 732
Loading...
Download File
Download File
Page Text
________________ प्रमैयबन्द्रिका टी0 श० ५ उ०९ सू०४ पार्थापत्यीय महावीरयोर्वक्तव्यता ७११ संठियंसि अणंता, जीवघणा उप्पजित्ता, उपजित्ता निलीयंति, परित्ता जीवघणा, उप्पजित्ता, उपजित्ता निलोयंति, से णूणं भूए, उप्पन्ने, विगए, परिणए, अजीवेहि लोकाइ, पलोक्का, 'जे लोक्का से लोए ? । हता भगवं ! । से तेणटेणं अज्जो ! एवं बुच्चइ-असंखेज्जे तं चैव तप्पभिइंच णं ते पासावञ्चेज्जा थेरा भगवंतो समणं भगवं महावीरं 'सव्वन्नू सव्वदरिली' पच्चभि जाणंति । तए णं ते थेरा भगवंतो लसणं भगवं महावीरं वंदंति नमंसंति, वंदित्ता, नमंसित्ता एवं क्यासी-इच्छामो णं भंते ! तुभं अंतिए चाउज्जामाओ धम्माओ पंचनहव्वयाई, सपडिकमणं धम्मं उवसंपज्जित्ताणं विहरित्तए । अहासुहं देवाणुप्पिया! मा पडिबंध करेह, तए णं तेपासावच्चिज्जा थेराभगवंतो जाव-चरमेहिं उस्सास--निस्लासेहिं सिद्धा, जाव--सव्व दुक्खप्पहीणा, अत्थेमइया देवलोएसु उववन्ना ॥ सू०४॥ छाया-तस्मिन् काले, तस्मिन् समये खलु पार्थापत्यीयाः स्थविरा भग वन्तो यत्रैव श्रमणो भगवान महावीरस्तत्रैव उपागच्छन्ति, उपागत्य श्रमणस्य पाचापत्य (पार्श्वनाथ प्रभु के संतान) स्थविर और महावीर की वक्तव्यता 'तेणं कालेणं तेणं समएणं' इत्यादि। . सूत्रार्थ-(तेणं कालेणं तेणं समएणं ) उस काल और उस समय (पसावच्चिज्जा थेरा भगतो जेणेव समणे अगवं महावीरे तेणेव उवागच्छति) श्री पार्श्वनाथ के शिष्य स्थविर भगवंत जहां श्रमण भगवान् પાર્થાપત્ય (પાર્શ્વનાથને પ્રશિષ્યો ) વિરે સાથે મહાવીર પ્રભુને સંવાદ– " तेणं कालेणं तेणं समएणं " त्याह सूत्राथ-(तेणं कालेणं तेणं समएणं) ते आणे मने ते समये (पासावञ्चिज्जा थेरा भगव तो जेणेव समणे भगवौं महावीरे तेणेव उवागच्छ ति ) શ્રી પાર્શ્વનાથના પ્રશિષ્ય ભગવંતે જ્યાં શ્રમણ ભગવાન મહાવીર વિરાજમાન
SR No.009314
Book TitleBhagwati Sutra Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages1151
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy