SearchBrowseAboutContactDonate
Page Preview
Page 727
Loading...
Download File
Download File
Page Text
________________ ७०६ भगवतीपत्रे इत्यर्थः । एवम् इह अस्मिन् मनुष्यलोके एत्र तेपां समयादीनां प्रमाणं प्रकर्पण मानम् सूक्ष्मतया ज्ञानं भवति, तत्र मुहूर्तस्तावद् मानम् , तदपेक्षया सूक्ष्मत्वात् लवः प्रमाणम् , तदपेक्षयापि सक्ष्मत्वात् स्तोकः प्रमाणम् , लवस्तु रतोकापेक्षया स्थूलत्वान्मानमित्येवं समयपर्यन्तं विज्ञेयम् । तत्स्वरूपमाह-' तं जहा-समया इ वा, जाव-उस्सप्पिणी इ वा' तद्यथासमयाः इति वा, यावत्-आवलिका इति वा, अवसर्पिणी इति वा, इयम् अवसर्पिणी उत्सर्पिणी इति वा, इयमुत्सर्पिणी इत्येवं रूपेण, इत्येवं विशिष्य ज्ञायते, ' से तेणटेणं जाव-नो एवं पन्नायए, तं जहा-समया इवा, जाव-उरसप्पिणी इ वा' हे गौतम ! तत् तेनार्थेन तस्माद्धतोः यावद्-निरयस्थितै नैरयिकै नो एवं प्रज्ञायतेतद्यथा-समया इति वा, यावत्-आवलिका इति वा, अवसर्पिणी इति वा, उत्सर्पिणी इति वा, इत्येवंरूपेण निरयवासिभिनरयिकैः नो विज्ञायते इति भावः । एवं जावपंचिंदियतिरिक्खजोणियाणं ' एवं नैरयिकवदेव, यावत् - एकेन्द्रिय-द्वीन्द्रियइस मनुष्यलोक में ही समयादिकों का प्रकर्षरूप से मान-ज्ञान होता है-अर्थात् सूक्ष्मरूप से ज्ञान होता है-इसमें मुहूर्त तो मान है-इस की अपेक्षा सूक्ष्म होने ले लव प्रमाण है, इसकी भी अपेक्षा सूक्ष्म होने से स्तोक प्रमाण है-स्तोक की अपेक्षा लव तो स्थूल होता है अतः वह मोन है इसी तरह से समय तक जानना चाहिये। अतः (यह समय है ) यावत् यह उत्सर्पिणीकाल है" इस रूप से ये समयादिक इसी मनुष्य लोक में ही मनुष्यों द्वारो जाने जाते हैं-तब यह बात संगत है कि (से तेणटेणं जाव नो एवं पन्नायए तं जहा समयाइ वा जाव उस्लप्पिणीइ वा) नरकस्थित नारक जीवों द्वारा ये समयादिक कुछ भी नहीं जाने जा सकते हैं। (एवं जीव पंचिदियतिरिक्खजोणियाणं) इसी યાદિકેનું જ્ઞાન સંભવી શકે છે, નરક ક્ષેત્રમાં તેનું જ્ઞાન સંભવી શકતું નથી. આ રીતે આ મનુષ્ય લેકમાં જ સમયાદિકેનું પ્રકષ રૂપે (સૂક્રમરૂપે) માન (જ્ઞાન) હોય છે. તેમાં મુહૂર્તને માન કહે છે, માન કરતાં લવ સૂક્ષમ હોય છે, તેને પ્રમાણુ કહે છે. લવ કરતાં સૂક્ષમ હોવાથી લવની અપેક્ષાએ સ્તકને પ્રમાણુ કહે છે. તોક કરતાં લવ સ્થળ હોય છે, તેથી તેકની અપેક્ષાએ તેને માન કહે છે, આ પ્રમાણે સમય સુધી સમજવું. આ રીતે “આ સમય છે” ( यावत्) “ म उत्सपिली आण छ" मे सभयानि ज्ञान तो मनुष्य લેકમાં જ સંભવી શકે છે. હે ગૌતમ! તે કારણે મેં એવું કહ્યું છે કે નરક ગતિમાં રહેલાં નારક જીવે દ્વારા સમયથી લઈને ઉત્સર્પિણી કાળ પર્યન્તના आप व्याने निसge men Aाता नथी. (एव जाव पंचिदियतिररिक्ख
SR No.009314
Book TitleBhagwati Sutra Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages1151
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy