SearchBrowseAboutContactDonate
Page Preview
Page 702
Loading...
Download File
Download File
Page Text
________________ अमेषचन्द्रिका री० ० ५ ७० ९ ० १ राजगृहनगरस्वरूपनिरूपणम् १८१ छाया-तस्मिन् काले तस्मिन् समये राजगृहं नामनगरं यावत् एवम् अवादीत्-किम् इदै भदन्त ! नगरं राजगृहम् इति मोच्यते, किं पृथिवी नगरं राजगृहम् इति प्रोच्यते, आपो नगरं राजगृहम् इति प्रोच्यते, यावत्-वनस्पतिः, यथा एजनोद्देशके पञ्चेन्द्रियतिर्यगयोनिकानां वक्तव्यता, तथा भणितव्या, यावत्-सचित्ता-ऽचित्त-मिश्रितानि द्रव्याणि नगरं राजगृहम् इति पोच्यते ? । गौतम ! पृथिव्यपि नगरं राज राजगृहस्वरूप वक्तव्यता'तेणं कालेणं तेणं समएणं' इत्यादि । सूत्रार्य-(तेणं कालेणं तेणं समएणं) उस काल और उस समय में (रायगिहं नाम नयरं) राजगृह नाम का नगर था (जाव एवं वयासी) उस विषय में यावत् गौतम ने प्रभु से ऐसा पूछा-(कि इदं भंते! नयरं ति पवुच्चा, किं पुढची नयर रायगिहं ति पवुच्चद, आउ नयरं रायगिहं ति पचुच्चइ) हे भदन्त ! यह जो राजगृह नगर है वह क्या है ? अर्थात् राजगृह नगर ऐसा नाम किस का है ? क्या पृथिवीका नाम राजगृह नगर है ? या अपूकाय जल का नाम राजगृह है ? (जाव वणस्सई जहा एयणुदेसए पंचिंदियतिरिक्खजोणियाणं वत्तव्वया तहा भाणियन्वा-जाव सचित्ताचित्त-मीसियाई व्वाइं नयरं ति पवुच्चइ) यावत् वनस्पति का नाम राजगृहनगर है ? जैसा एजनोद्देशक में पञ्चेन्द्रिय तिर्यचो के परिग्रह की वक्तव्यता कही गई है उसी प्रकार से यहाँ રાજગૃહનગરના સ્વરૂપનું નિરૂપણ– " तेण कालेण समएणत्याह सूत्रार्थ-(वेण कालेण' तेण समएण) असे मत समये ( रायगिह नाम नयर) A नामनु नगर तु. (जाव एवं क्यासी) गौतम સ્વામીએ મહાવીર પ્રભુને વંદણા નમસ્કાર આદિ કરીને, રાજગૃહ નગર વિષે मा प्रभाए पूछ\-(किं इद मते ! नयर रायगिह ति पवुच्चइ, कि पुढवी नयर रायगिह ति पवुच्चइ, आउ नयर रायगिह ति पवुच्चइ ?) 3 Hrd! આ જે રાજગૃહ નગર છે તે શી વસ્તુ છે? એટલે કે રાજગૃહ નગર એવું નામ કેવું છે ? શું પૃથ્વીનું નામ રાજગૃહ નગર છે ? અથવા અપકાય (१) तुं नाम ARMY नगर छ ? (जाव वणस्सई जहा एयणुदेसए पंचिं. पदय तिरिक्खजोणियाण वत्ताया तहाँ माणियधा-जाव सचित्ताचित्त-मीसियाई दवाई नयर रायगिह ति पवुच्चइ १) वनस्पतिय पय-तना द्याने शु રાજગહ નગર કહે છે ?
SR No.009314
Book TitleBhagwati Sutra Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages1151
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy