SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ प्रमेयमन्दिका टी० श०५ ३० ८ ० २ जीवादिवृद्धिमायादिनिहाणम् ६३७ जीवादीनां वृद्धिहासादिवक्तव्यता पूर्व पुद्गलानां निरूपणं कृतम् , ते च पुद्गलाः जीवोपग्राहका भवन्ति तान् उपकारकान् पुद्गलान् निरूप्य सम्मति उपकार्यान् जीवान्निरूपयितुमाह'भंते ! ति' इत्यादि । मूलम् - भंते ! त्ति भगवं गोयमे समण जाव-एवं वयासी -जीवा णं भंते ! किं वद्धृति, हायंति, अवटिया ? गोयमा ! जीवा णो वढुति, णो हायंति, अवटिया । नेरइयाणं भंते ! किं वइंति, हायंति, अवटिया? गोयमा! नेरइया वड्डति वि, हायंति वि, अवटिया वि, जहा-नेरड्या एवं जाव-वेमाणिया। सिद्धाणं भंते ! पुच्छा ? गोयमा ! सिद्धा वड्डेति, णो हायति अवट्रिया वि। जीवाणं भंते ! केवइयं कालं अवटिया ? सव्वद्धं । नेरइयाणं भंते ! केवइयं कालं वटुंति ? गोयमा! जहण्णेणं एगं समयं, उकोसेणं आवलियाए असंखेजइभागं, एवं हायंति वा। नेरइया णं भंते ! केवइयं कालं अवटिया ? गोयमा ! जहण्णणं एग समय, उक्कोसेणं चउवीस मुहुत्ता। एवं सत्तसु वि पुढवीसु वइंति, हायंति-भाणियव्वा, णवरं-अवट्टिएसु इमं णाणत्तं, तं जहा-रयणप्पभाए पुढवीए अडयालीसं मुहुत्ता, सकरप्पभाए चउद्दस राइंदिया, वालुयप्पभाए मासं, पंकप्पभाए दो मासा, धूमप्पभाए चत्तारिमासा,तमाए अट्टमासातमतमाए बारसमासा। असुरकुमारा वि वखंति, हायंति,जहा नेरइया, अवटिया जहण्णेणं हैं। इसी तरह से भावाप्रदेशों से द्रव्याप्रदेशों में पांच हजार क्षेत्राप्रदेशों में दस हजार जो बढते हैं सोसप्रदेशोंमें से इतने ही घट जाते हैं।सू०१॥ જે વધે છે, તે સપ્રદેશમાં ઘટે છે. આ વાતને સમજાવવા માટે સંસ્કૃત ટીકામાં કે આપવામાં આવ્યો છે તે જોઈ સમજી લેવું કે સૂત્ર ૧ ,
SR No.009314
Book TitleBhagwati Sutra Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages1151
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy