SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० ५ ७० ८ सू० १ पुद्गलस्वरूपनिरूपणम् ६०९ पुत्रम् अनगारम् एवं वक्ष्यमाणप्रकारेण अवादीत्-" णो खलु देवाणुप्पिया ! एयमg जाणामो, पासामो" भी देवानुभियाः ! नो खलु अहम् एतं भवदुक्तम् प्रस्तुतम् अर्थम् जानामि, पश्यामि अतः 'जइ णं देवाणुप्पिया णो गिलायंति परिकहितए' यदि खलु देवानुप्रियाः भवन्तः एतमर्थ परिकथयितुं प्रतिपादयितुं नो ग्लायन्ति, नो कष्टमनुभवन्ति 'तं इच्छामि णं देवानुप्पियाणं अंतिए एयमट्ठ सोच्चा, निसम्म जाणित्तए ' तत् तदा इच्छामि खलु देवानुप्रियाणाम् भवताम् अन्तिके समीपे एतं प्रस्तुतम् अर्थम् श्रुत्वा, निशम्य सम्यग् अवधार्य ज्ञातुम् इच्छामि इति पूर्वेणान्वयः । 'तए णं से नियंठिपुत्ते अणगारे नारयपुत्त अणगारं अनगार ने (नियंठिपुत्तं अणगारं एवं वयासी ) निर्ग्रन्थीपुत्र अनागार से ऐसा कहा-(णो खलु देवाणुप्पिया! एयमढे जाणामो पासामो) हे देवानुप्रिय ! मैं आप के द्वारा प्रस्तुत किये गये इस अर्थ को अभीतक न समझता था और न जानता ही था इसलिये-(जहणं देवाणुप्पिया जो गिलायंति परिकहित्तए ) यदि आप देवानुप्रिय इस अर्थ को प्रतिपादन करने के लिये कष्ट का अनुभव न करें तो (तं इच्छामि णं देवाणुप्पियाणं अंतिए एयभट्ट सोचा निसम्म जाणित्तए) मैं यह चाहता हू कि मैं आप देवानुप्रिय के पास इस अर्थ को सुनकरके और उसे हृदय में अच्छी तरह जमा करके अर्थात् उस पर विचार करके इस बात को जार्नु -अर्थात समझं। तएणं से नियंठिपुत्त अणगारे नारयपुत्तं अणगोरं एवं बयासी) इस प्रकार से नारदपुत्र अनागार की मनोभिलाषा जानठिपुत्तं अणगार एवं वयासी) निथीपुत्र म॥२२ मा प्रभारी यु-(णो खलु देवाणुप्पिया ! एयमटुं जाणामो पासामो) हेपानुप्रिय ! माथे मा विष થને જે અર્થ સમજાવ્યા છે, તે અર્થને આજ સુધી હું જાણતો ન હતો અને આપે જે પ્રકારે તે વિષયને સમજાવ્યો તે પ્રકારે હું તેને સમજાતે ન હતો. त (जइणं देवाणुप्पिया णो गिलायति परिकहित्तए) ने मा५ वानुप्रियन આ વિષયનું વિશેષ પ્રતિપાદન કરવામાં કોઈ તકલીફ જેવું ન લાગે તે (૪ इच्छामि णं देवाणुप्पियाणं एयमट्ट सोच्चा निसम्म जाणित्तए) हुमा५ देवानुપ્રિયની પાસે આ અર્થને (પુલોના વિષયને) શ્રવણ કરવા માગું છું. શ્રવણ કરીને તેને હદયમાં ઉતારવા માગું છું—એટલે કે આ વિષય પર વિચાર કરીને तेने समस्या भाछु. (तएणं से नियठिपुत्ते अणगारे नारयपुत्तं अणगार' एवं क्यासी) ना२६पुत्र अमानी मानी शलिसान, मिथी
SR No.009314
Book TitleBhagwati Sutra Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages1151
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy